SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 82 अलंकारमणिहारे अथ संभवसरः (११८) संभवोऽधिकसद्भावान्नयूनस्थित्यवधारणम् । शते पञ्चाशन्नयायेनाधिकसद्भावे म्यूमसद्भावावधारणं सं भवः ॥ यथा- कति कति वा तव करुणा व्यतिकरतो नाप्नुवञ् श्रियं नित्याम् । तेनैव ममापि श्रीजाने सा संभवेन्न किं ब्रूयाः || २१२७ ॥ तेनैव करुणाव्यतिरेकेणैव । सा नित्यश्रीः ॥ यथावा कृष्णघन वर्षति त्वयि भुवनाभ्युदयाय दिव्यतमममृतम् । कथमिव न संभविष्यति चातकवृत्तेर्ममापि तल्लाभः || २१२८ ॥ उदाहरणद्वयेऽपि अधिक सद्भावान्नचून सद्भावावधारणरूपसंभवप्रमाणं प्रदर्शितम् ॥ यथावा स्फुरतां भवजलधौ चिरमुरुतान्तानां हठात्तव स्मरताम् । परताराप्तौ सत्यां परितापं 'यज भवेतवाप्येषा ॥ २१२९ ॥ अत्र ज्ञानतोऽज्ञानतो वाऽपि वासुदेवस्य कीर्तनात् । तत्सर्व विलयं याति तोयस्थं लवणं यथा ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy