SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अर्थापत्तिसर : (११६) सुदृशां विदुषां योषितां च अक्षिगतं द्वेष्यं चक्षुर्विषयं च 'द्वेष्ये त्वक्षिगतः' इत्यमरः । अत्राञ्जनस्य सुहगक्षिगतत्वान्यथानुपपत्त्या भगवद्विग्रह सुषमाहरणदोषवत्त्वकल्पनम् ॥ यथावा 77 स्वशरीरतोऽहरत्तव धम्मिल्लरुचि घनाघनो मन्ये । कथमन्यथाऽस्य कमले जगदन्तस्थावरापकीर्तिजनिः ॥ २१२० ॥ हे कमले ! घनाघनः स्वशरीरतः निजवपुषा तव धम्मि लरुचि अहरत् अमुष्णात् इति मन्ये । अन्यथा अस्य घनाघनस्य जगदन्तः लोकमध्ये अपगता कीर्तिः यस्यास्सा अपकीर्तिः सा चासौ जनिश्व स्थावर इत्यपकीर्तिजनि: स्थावरत्वेनाप्रशस्तं जन्मेत्यर्थः । कथं भवेत् । उक्तविधशारीरकर्मदोषवशादेव स्थावरजन्मलाभ इति भावः ॥ शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ इति मनुस्मरणात् । पक्षे अस्य संबन्धसामान्ये षष्ठी । अस्मात् घनाघनादित्यर्थः । वरापकीर्तिजनिः । अपां समूहः आप वरं च तत् आपं च वरापं । कीर्तिः कर्दमः । तयोः जनिः उत्पत्तिः जगदन्तस्था जगन्मध्यस्थिता । घनाघनादेव हि जगति सलिलपङ्कसंभव इति भावः । अत्र घनाघनस्य जगदन्तस्थावरापकीर्तिजन्मलाभान्यथानुपपत्त्या लक्ष्मीधम्मिल्लरुचिचौर्यरूपकायिकदोषकल्पनम् । श्लेषोत्तम्भितत्वं तु पूर्ववदेव ॥ यथावा तावकनखानि गोभिस्तारकनिकरो व्यदूदुष
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy