SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अर्थापत्तिसरः (११६) अतितेजस्विन् श्रीमन्! गव्यं गव्यमिति पदं पुरः अग्रे गं गवर्ण आरूढं प्राप्तं तस्य मुखे गवर्णस्य श्रूयमाणत्वात् । ये 'गोपयलोयत्' इति सूत्रेण विहिते वैकारिके यादौ प्रत्यये परे मध्ये गकारयकारयोरन्तराळे अवाप्तेः अवस्य 'वान्तो यि प्रत्यये' इति सूत्रविहितस्य ओकारस्थानिकावादेशस्य आप्तेः प्राप्तेहेतोः अन्ततः आन्ते व्याधिगतं व्यत्याकारकवर्णसमुदायं प्राप्तं भवेत् । गोशब्दादुक्तरीत्या यत्प्रत्यये अवादेशे च सत्येव गव्यशब्दस्य व्यवर्णान्तत्वं सिध्येत् नान्यथेति भावः । अत्रापि गव्यस्य पुरोऽगारूढत्वाद्यन्यथानुपपत्त्या शब्दार्थतादात्म्यमूलकश्लेषावलम्बिन्या भगवद्वचनस्वादिमविजितत्वं कल्प्यते । विच्छित्त्यन्तरं तु स्पष्टमेव ॥ यथावा - स्वकरेण तव भुजश्रीस्पर्धी दन्तावळो मुखेऽभिहतः । मन्येऽन्यथा कथमद्विरदत्वं द्विरसनादिनाथस्य ॥ २११६॥ अभूद्विरदत्वमित्यत्र विरदत्वमिति छेदः । विरदत्वं विभ्रंशित इन्तत्वम् । द्विरदत्वमिति परिहारः ॥ . यथावा___ गाढं प्रहृतस्य मुखे त्वत्तेजस्पर्धिनोऽनलस्य हरे। रदनास्स्फुलिङ्गदम्भाजगळः कथमन्यथेष ह. विरदनः ॥ २११७ ॥ एषः ह विरदनः इति छेदः । हेत्यव्ययं प्रसिद्धौ ‘ह संबुद्धौ प्रसिद्धौ च' इति रत्नमाला। पक्षे हविरदन इति समस्तं पदम् । हुताशन इत्यर्थः । अनयोरुदाहरणयोरपि विरदत्वावरदनत्वान्यथानुपपत्त्या श्लेषभित्तिकाभेदाध्यवसायसंपादितया दन्तावळानलयोर्मुखेऽभिहतत्वस्य कल्पनम् ॥ ALANKARA VI. 8*
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy