SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अलंकारमणिहारे सूनावस्थानात्स्यादस्य किमुहासनावाप्तिः ।। अस्य मकरन्दस्य सूनायां हिंसास्थाने । सूने कुसुमे इति तु तत्त्वं अवस्थानात् स्थितेः 'सूनं प्रसवपुष्पयोः। सूना . पुत्र्यां वधस्थाने गळशुण्डिकयोः स्त्रियाम्' इति मेदिनी। उद्वासनं प्रमथनं तस्यावाप्तिः 'उद्वासनप्रमथनप्रथनोजासनानि च' इति वध- . पर्यायेष्वमरः । उत्पूर्वकात् 'वस स्नेहच्छेदापहरणेषु' इति चौरा. दिकाद्धातोर्म्युट् । उत्कृष्टा वासना परिमळः तस्याः अवाप्तिरिति तु तत्वम् । अत्र मकरन्दस्य उपपादितश्लेषसंपादितसूनावस्थानोद्वासनावाप्तयन्यथानुपपत्त्या जगजननीवचनरसचोरत्वं कल्प्यते ॥ यथावा त्ववचनधुतं गव्यं नो यदि तदिदं पुरोऽगमारूढम् । मध्येऽतिभयेऽवाप्ते श्रीमन्व्याधिगतमन्ततः कस्मात् ॥ २११५॥ हे भगवन् ! गव्यं गोपयः त्वद्वचनेन धुतं तिरस्कृतमेव नो यदि तदिदं गव्यं पुरः आदौ अगं अद्रि आरूढं सत् कर्तरि क्तः । लोके प्रतिपक्षनिर्धूतानां गिरिदुर्गप्रवेशस्सुप्रसिद्ध इति भावः । मध्ये गिरिप्रदेशगमनावसरान्तरे अतिभये प्रत्यनीकभूतत्वद्वचनस्मरणेनात्यन्तिकत्रासे अवाप्ते सति अन्ततः पर्यवसाने व्याधिगतं 'द्वितीया श्रित' इत्यादिना समासः प्राप्तरोगं चेत्यर्थः । अतिमात्रभयसंभ्रान्तानां व्याधेरपि संभवादिति भावः । कस्माद्भवेत् त्वद्वचनधुतत्वादेव गव्यस्येहगवस्थावाप्तिरिति भावः । अर्थान्तरं तु शब्दपरम् । आस्मन् पक्षे पुरः। गं। अतिभये । अवाप्तेः । इति छेदः । प्राथमिकाथै अवाप्ते इति सप्तम्यन्ततया छेदे परत्रस्थितश्रीशब्दशकारस्य 'अनचि च' इति वैकल्पिक द्वित्वम् । हे अतिभ
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy