SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ लक्षणश्लोकाः 307 (७८) तद्गुणः स्वगुणस्य परित्यागांत्तद्गुणोऽन्यगुणग्रहः । . (७९) पूर्वरूपम् स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ॥ यत्तु स्याहिकृतेऽप्यर्थे पूर्वावस्थानुवर्तनम् । पूर्वरूपं तमप्याहुरलंकृतिविशारदाः ॥ (८०) अतद्गुणः अतद्गुणं सङ्गतान्यगुणानङ्गीकृति विदुः । (८१) अनुगुणः स्वसजातीयगुणवदन्यसान्निध्यतो यदि । उत्कर्षः पूर्वसिद्धस्य गुणस्यानुगुणं हि तत् ॥ (८२) मीलितम् न दृश्यते भेद एव सादृश्यायदि मीलितम् । वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा ॥ पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम् ॥ (८३) सामान्यम् न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् । गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत् ॥ ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम् ॥ (८४) उन्मीलितम् स्फूर्ती समानगुणयोर्भदस्योन्मीलितं विदुः । . (८५) विशेषकम् द्वयोधर्म्यसंस्फूत्तौ तुल्ययोस्स्याहिशेषकः ।
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy