SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 306 अलङ्कारमाणहारे उपायसिद्धये यत्रे क्रियमाणे यदृच्छया। साक्षात्फलस्य लाभोऽपि प्रहर्षणमितीरितम् ॥ (७०) विषादनम् यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् । (७१) उल्लासः यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः। आधानं वर्ण्यते पाहुरुल्लासालंकृति तु ताम् ॥ (७२) अवज्ञा न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् । .(७३) अनुसा अनुज्ञा सा गुणौत्सुक्याहोषस्याभ्यर्थना यदि । (७४) तिरस्कृतिः गुणस्य दोषसंबन्धादोषश्चेत्सा तिरस्कृतिः । (७५) लेश: गुणो दोषतया दोषो गुणत्वेनाथवा यदि । वर्ण्यते तमलंकारं लेशमाहुर्मनीषिणः ॥ (७६) मुद्रा प्रकृतार्थपरैश्शब्दैमुद्रा मूच्यार्थसूचनम् । (७७) रत्नावळी प्रसिद्धसहपाठानामर्थानां न्यसनं यदि । रखावळी सा विख्याता सक्रमाक्रमताभिदा ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy