SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 300 अलङ्कारमाणिहारे (३०) प्रस्तुताङ्कुरः प्रस्तुतस्य प्रस्तुतेन व्यअने प्रस्तुताङ्कुरः ॥ (३१) पर्यायोक्तम् पर्यायोक्तं त्वन्यभङ्गया कथितं चेद्विवक्षितम् । व्याजेन रमणीयेन यदि स्वस्य परस्य वा ॥ साध्यतेऽभीप्सितं तच्च पर्यायोक्तं विदुधाः ॥ (३२) व्याजस्तुतिः स्तुत्याऽभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि । तत्र व्याजस्तुति नाम प्राज्ञाः प्राहुरलंकृतिम् ॥ स्तुत्या निन्दा निन्दया वा स्तुतिभिन्नैकगोचरा । व्यङ्गया विभिन्न विषया स्तुत्या व्याजस्तुतिस्स्तुतिः ॥ (३३) व्याजनिन्दा व्याजनिन्दा तु निन्दाया निन्दया व्यङ्गयता यदि ॥ __ (३४) आक्षेपः स आक्षेपो भवेत्स्वोक्तिनिषेधो यो विमर्शतः । निषेधो यो बाधितस्सन् विशेष कंचिदाक्षिपेत् ॥ वक्ष्यमाणोक्तविषयं तमाक्षेपं परे जगुः । निषेधाभासवद्विध्याभासोऽप्याक्षेप इष्यते ॥ (३५) विरोधः स विरोधोऽविरोधेऽपि विरोधाभासता यदि । जात्यादीनां स्वस्वपरसंबन्धादशधा भवेत् ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy