SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) हारबन्धो यथा— श्रीलक्ष्मीलक्ष्मालङ्कियं घनाघनघनश्रि यश्श्रयभयदम् । पूतध्यातश्चेतश्शेषधराधरघरामणिङ्गुणिभणित म् ॥ २३७५ ॥ श्रीः लक्ष्मीः लक्ष्म श्रीवत्सश्च अलङ्किये अलंकारी यस्य तम् । घनाघनघनश्रियः प्रावृषेण्यजलदसान्द्ररुचः भयदं ततोऽपि नीलमितियावत् । पूतैः शुद्धान्तः करणैः मुनिभिः ध्यात उपासितम् । गुणी अनन्तकल्याणगुणाकर इति भणितं श्रुतिभिः प्रतिपादितं शेषधराधरधरायाः मणि रत्नभूतं श्रीनिवासं हे चेतः हृदय श्रय स्व ॥ उद्धारस्तु – आश्रय क्ष्मी ( रा EXE श्री ल (क्ष्मा) रा ध र ष (३३) (यं) ङ्गः णिभ ना घ न म न ङक्र) (ध्या) त 275 भ य भ (दम) (पू
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy