________________
शब्दालङ्कारसरः (१२२)
221
पतयालुतया पतनेन लुठन् उपावर्तमान: अयं जनः जगति समुत् मुदा सहितः न भवेत् अस्मिन् भुवने न कमप्यानन्दं विन्देदिति भावः । 'को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् ' इति श्रुत्यर्थच्छायाऽत्रानुसृता । अत्राद्यपादमध्यस्थानां नसमुद्भवे इति सस्वरव्यञ्जनानां तृतीयपादमध्यभागे आरत्तिः । द्वितीयतुरीयपादयोर्मध्ये दयालु दयालु तयालु तयालु इति यमकविशेषश्च॥ - परिभवहरणं श्रयतोपरिभवहरणं च भगवतश्वरणम् । निलयं तु कदर्याणां निरयं न भजत जनाः कर्याणाम् ॥ २३०१ ॥
__ हे जनाः ! परिभवहरणं 'ध्येयं सदा परिभवनमभीष्टदोऽहम्' इति श्रीभागवतोक्तरीत्या सर्वपरिभवनिवारणं उपरि इतःपरं भवस्संसारस्तस्य हरणं च भगवतश्चरणं श्रयत । कदर्याणां
आत्मानं धर्मकृत्यं च पुत्रदारांश्व पीडेयत् । लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥ इत्युक्तलक्षणानां कृपणानां कुत्सिताश्च ते अर्याश्च कदर्याः । तेषां अर्याः स्वामिनो वैश्या वा । 'अयस्स्वामिवैश्योः' इति निपा तनात्साधुः । 'स्यादर्यस्स्वामिवैश्ययोः' इत्यमरः ‘कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः । निलयमेव निरयं नरकं व्यस्तरूपकं न भजत । धनलिप्सया कुत्सितानां राज्ञां विशां धनिनां वा नरकप्रायान् गृहान्मा सेविद्वमिति भावः ॥ . - कलयामि तां सकलयाऽमितां स कलया