SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसर: (१२२) दत्तं महः तेजः यस्य स तथोक्तः त्वत्कटाक्षावातलोकोत्तरनित्यसाम्राज्यप्रयुक्तदिव्यतेजश्शालीति भावः । अहं सुमहान् महावदान्यत्वेन सकललोकमाननीयः यः अधिभवः भानुसूनुः कर्णः तमपि विभवं अर्थ यांचेय किंनु तादृशमपि नार्थयेय किमन्यं वदान्यंमन्यमिति भावः । अत्रापि पूर्ववदेव यमकं, पूर्वोत्तरार्धयोर्विभिन्नरूपत्वं विशेषः ॥ भगवन्नयावन्नयासं वन्नयावन्नयां पदोरहीन्द्रगिरेः । साऽहन्ता हन्ता मां हन्ताहन्तां भजेय न पुनरपि ॥ २२८९ ॥ 215 हे भगवन्! अहीन्द्रगिरेः वन्या वनसमूहः तस्याः अवन्यां पदोः चरणयोः यावन्नयासं न्नयासर्पयन्तेमव सा स्वस्वरूपभ्रंशयित्री अहंता अहंकारः मां हन्ता नाशयिता हन्तेर्लुट् । हन्तेति भविष्यन्महालाभचिन्तनजनितहर्षे । अहं तां अहन्तां पुनरपि शेषशैलवनभूपदन्यासोत्तरमपि न भजेय विन्देय । भजते संभावनायां लिङ् । अत्राद्य तृतीयपादयोस्सस्वरव्यञ्जनद्वयावृत्तिलक्षणयमकरूपमध्यभागस्तादृशयमकरूप एव द्वितीयतुरीययोः पादयोराद्यभागे आवर्त्यत इति मध्याद्ययमकविशेषः संदशयमकं च द्रष्टव्यम् ॥ ज्ञानन्देयं भवता नन्देयं ननु मुकुन्द येनाहम् । किं नाथेय कमपि वा नाथे यत्त्वयि समर्पितात्मभरः ।। २२९० ॥ ननु मुकुन्द मुक्तिभूप्रद ! भवता मह्यमिति शेषः । ज्ञानं त्वद्विषयकमिति भावः । भवतैव देयम् येन ज्ञानेन अहं नन्देयं त्वत्सायुज्यानन्दं प्राप्नयां 'ददामि बुद्धियोगं तं येन मामुपयान्ति ते' इति
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy