SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारसरः (१२२) 'कृत्या क्रियादेवतयोः' इत्यमरः । आहतिर्यस्य तथोक्त एव भविता । भागवताराधनविमुखानामीदृशी गतिरिति भाव: । अथवा असत्कृत्त्याः असती स्पर्शाद्यनर्हा या कृत्तिः श्वादिचर्म ' अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । तस्याः हातिः भस्त्रा भविता भागवतसत्कारादरविधुरः पुमान् चर्मभस्त्रिकाप्राय एव न तु चेतन इति भावः । अत्र पद्यत्रयेऽप्याद्यपादस्य तृतीयपादे आवृत्तिः ॥ 191 यथावा क्रियते यद्भुवनावनमीशा नो ननु वृषाचलेशेन । प्रभवेदेतद्रचयितुमीशा नो ननु वृषा च लेशेन ।। २२५३ ।। ईशा नः ननु वृषाचलेशेन । ईशानः न नु वृषा च लेशेन इति छेदः । वृषाचलेशेन शेषाद्रिनाथेन नः अस्माकं ईशा 'ईशा वास्यमिदग् सर्वम्' इत्यत्रेव ईट्ब्दोऽयं तृतीयैकवचनान्तः । स्वामिनेत्यर्थः । यत् भुवनावनं जगत्पालनं कियते एतत् भुवनावनं रचयितुं ईशानः शर्वः वृषा च नु वासवोऽपि वा 'नु पृच्छायां विकल्पे च' इत्यमरः । लेशेन लेशतोऽपि न प्रभवेन्ननु । ननुरवधारणे । 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ' इत्यमरः । न हि पालन सामथर्यमृते सर्वेश्वरं हरिम् । स्थितौ स्थितं महाप्राज्ञ भवत्यन्यस्य कस्यचित् ॥ इत्युक्तं पालनसामर्थचं न सन्न चासच्छिव एव केवलः ' 'इन्द्रो मायाभिः पुरुरूप ईयते' इति कारणत्वशङ्कास्पदत्वेन श्रुतयोश्शिवशतमखयोर्न संभवादिति भावः ॥
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy