SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ श्रीः अलंकारमणिहारे चतुर्थभागः. रसवदलङ्कारादिनिरूपणम् इत्थं यथामति प्राचामर्वाचां च मतान्यलम् । प्रविचार्य शतं साग्रमलंकारा निरूपिताः ॥ रसभावतदाभासभावशान्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्विसमाहितमिति श्रुताः ॥ अपराङ्गव्यङ्ग्यभेदा ये प्रोक्ताः प्राक्तनैर्बुधैः । अलंकारत्वमापन्नाश्चत्वारस्तेऽतिसुन्दराः ॥ भावस्य चोदयस्संधिशबलत्वमिति त्रयः । एवं सप्ताप्यलंकारा निरूप्यन्तेऽपरेऽधुना ॥ अत्रेयं रससिद्धान्तपद्धतिर्बालबोधकृते दिमात्रं प्रदर्श्यते । रतिहास शोकक्रोधोत्साहभयजुगुप्साविस्मय निर्वेदाख्याः नव चेतोवृत्तिविशेषा वासनात्मतया सदाऽवस्थायिनः आनन्दाङ्कुरपू र्वावस्थारूपाः विरुद्धा अविरुद्धा वा यां तिरोधातुमक्षमाः आनन्दाङ्कुरकन्दोऽसौ भावस्स्थायिपदास्पदम् ॥ ALANKARA IV.
SR No.023474
Book TitleAlankar Manihar Part 04
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1929
Total Pages330
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy