________________
258
अलङ्कारमणिहारे
प्राचां मते त्वेवं लक्षणम् -
--
धीयते
वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा । पिवस्तुना चेन्मीलितं तदुदाहृतम् ॥
यत्र प्रबलेन केनचिद्वस्तुना स्वाभाविकेनागन्तुकेन वा स्वनिगूह्यवस्त्वन्तरसाधारणेन स्वगतेन तुल्येन लिङ्गेन चिह्नन वस्त्वन्तरं पिधीयते निगूह्यते तत्रोभयत्रापि मीलितं नामालंकारः । वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्बलीयसा तदन्यस्य स्वरूपतिरोधानं मीलितमिति निष्कर्षः । न चात्र 'ताटङ्कवज्ररुचिभर' इत्यादिवक्ष्यमाणात्सामान्यान्न वैलक्षण्यमिति वाच्यं, यत्र वस्तुद्वयस्य लिङ्गसाम्ये सति तयोर्मध्ये केनचिद्बलिना तदन्यस्वरूपमेव तिरोधीयते तत्र मीलितं यत्र तु स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिराधानं तत्र सामान्यमिति वैलक्षण्यात् ॥
यथा-
काकुत्स्थस्य निसर्गादरुणिमकान्ते विलोचनयुगान्ते । क्रोधोदयं नदीनां नाथो नाविददतश्चिरं
स्तब्धः || १८३८ ॥
यथावा
लक्ष्म्याः कपोलफलके निसर्गगौरे हिरण्यवर्णायाः । प्रणयाद्रोषो योऽजन्यथोक्षजेनापि स
किल नाज्ञायि ॥ १८३९ ॥
यथावा
स्मितललितं तव वदनं स्वत एव विकासि