________________
मीलितंसरः (८३)
251
अथ मीलितसरः (८२)
न दृश्यते भेद एव सादृश्याद्यदि मीलितम् ।
सहशयोर्वस्तुनोस्साहश्या दानभिव्यक्तौ मीलितं नामालंकारः॥
यथाकाञ्चन्यनुलेपनामह काञ्चनगौरे मुहुस्तव कपोले। विदधानं तददर्शनखिन्नं स्विनं पति हससि पद्मे ॥ १८३६ ॥
हे पद्मे ! काश्चनी हरिद्रा 'निशाख्या काञ्चनी पीता हरिद्रा' इत्यमरः । तच्चूर्णमिति यावत् । तस्याः अनुलेपनं परिणयोत्सवादाविति भावः । काञ्चनगोरे तव कपोले मुहुः विदधानं तस्यानुलेपनस्यादर्शनेन सावयाद्विविच्याग्रहणेन खिन्नं तथैव मम प्रयासोऽजनीति खेदशालिनं अतएव स्विनं पतिं हससि । अत्र कमलाकपोलफलकहरिद्राचूर्णानुलेपनयोौरगुणसाम्या दानध्य - घसायः॥
यथावा
श्यामलविकसितकुवलयकोमलरूपे निसर्गसुरभिणि ते । अलिके मुरहर मृगमदतिलकमिदं केन नाम जानीयाम् ॥ १८३७ ॥
अत्र श्यामलिमसौरभाभ्यां श्रीनिवासफालमृगमद तिलकयोस्साम्याझेदानध्यवसायः ॥
ALANKARA-III