SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ 246 पूर्वरूपसरः (०९) mmmmmmmmm ___'हिरण्यवर्णाश्शुचयः' इत्यादिश्रुत्युक्तं हिरण्यवर्णात्वमित्यथः । एषूदाहरणेषु स्वगुणत्यागपूर्वकान्यगुणग्रहणं स्पष्टमेव । आये समालंकारेण द्वितीये भ्रान्तिमता तृतीये उपमया तुरीये गम्योत्प्रेक्षया चायं परिष्कृत इति परस्परं वैलक्षण्यं बोध्यम् ॥ इत्यलंकारमणिहारे तद्गुणसरोऽष्टसप्ततितमः. अथ पूर्वरूपसरः (७९) स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते । पूर्व स्वगुणत्यागेन गृहीतान्यगुणस्य पुनिजगुणप्राप्तिः पूर्वरूपं नामालंकारः ॥ यथावाजलधेरधिरूढाया हृदयं स्वरुचा श्रियोऽतिनैल्यजुषः । वैलक्ष्यं वीक्ष्य हरिय॑धाद्यथापुरमिमां स्वमणिभासा ॥ १८१६ ॥ वैलक्ष्यं हिरण्यवर्णाया अपि मम वल्लभहृदयपरिष्वङ्गस_मेण निरतिशयो नीलिमा समजनीति पाविशेषः । स्वमणेः कौस्तुभस्य भासा इमां श्रियं यथापुरं पूर्ववदेव हिरण्यवर्णा व्यधात् । न चात्र हिरण्यवर्णत्वेन श्रुतायाश्श्रियः पीतवर्णतया कौस्तुभभासोऽरुणतया च विभिन्नत्वात्कथं पूर्वरूपप्राप्तिरिति वाच्यं, पीतारुणवर्णयोरैक्यवर्णनस्य कविसमयसिद्धत्वात् । तथाचोक्तमलंकारशेखरे
SR No.023473
Book TitleAlankar Manihar Part 03
Original Sutra AuthorN/A
AuthorR Shama Shastry
PublisherOriental Library
Publication Year1923
Total Pages358
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy