________________
३ उड्योतः ] ध्वन्यालोकः । इत्यतस्तस्य कुण्ठशक्तिकत्वात्तद्विरोधविधायिनो न कश्चिद्दोषः । तस्माद्वाक्यार्थीभूतस्य रसस्य भावस्य वा विरोधी यो रसः स रसविरोधीति वक्तुं न्याय्यः । नत्वङ्गभूतस्य कस्यचित् । अथवा वाक्यार्थीभूतस्यापि कस्यचिकरुणरसविषयस्य तादृशेन शृङ्गारवस्तुना भङ्गिविशेषाश्रयेण संयोजन रसपरिपोषायैव जायते । यतः प्रकृतिमधुराः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति । यथा—'अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविसंसनः करः ॥' इत्यादौ । तदत्र त्रिपुरयुवतीनां शांभवः शराग्निराःपराधः कामी यथा व्यवहरति तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येव निर्विरोधत्वम् । तस्माद्यथा यथा निरूप्यते तथा तथात्र दोषाभावः । इत्थं च ।
'क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः ___पादैः पातितयावकैरिव पतद्वाष्पाम्बुधौताननाः । भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्योऽधुना
दावामिं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥' इत्येवमादीनां सर्वेषामेव निर्विरोधत्वमवगन्तव्यम् ।
मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥' भावस्य वेति । तस्मिन्रसे स्थायिनः प्रधानभूतस्य व्यभिचारिणां वा । यथा विप्रलम्भशृङ्गार औत्सुक्यस्य । अधुना पूर्वस्मिन्नेव श्लोके क्षिप्त इत्यादौ प्रकारान्तरेण विरोधं परिहरति-अथवेति। अयं चात्र भावःपूर्व विप्रलम्भकरुणयोरन्यत्राङ्गताभावागमनानिर्विरोधखमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नः कथं विरोधीति व्यवस्थाप्यते-तथा हि करुणो रसो नामेष्टजनविनिपातादेर्विभावादीयुक्तम् । इष्टता च नाम रमणीयतामूला । ततश्च कामीवार्द्रापराध इत्युत्प्रेक्षयेदयुक्तम्-शांभवशरवह्निवेष्टितावलोकनेन प्राक्तनप्रणयकलहवृत्तान्तः स्मर्यमाण इदानीं विश्वस्ततया शोकविभावतां प्रतिपद्यते । तदाह-भङ्गिविशेषेति । अग्राम्यतया विभावानुभावादिरूपताप्रापणया। ग्राम्योतिरहितयेत्यर्थः । अत्रैव दृष्टान्तमाह-यथा-अयमिति। अत्र भूरिश्रवसः समरभुवि निपतितं बाहुं दृष्ट्वा तत्कान्तानामेतदनुशोचनम् । रशनां मेखलां संभोगावसरेपूवं कर्षतीति रसनोत्कर्षी । अधुना विरोधोद्धरणप्रकारेण बहुतरं लक्ष्यमुपपादितं भवतीत्यभिप्रायेणाह-इत्थं चेति ।
१. 'अकुण्ठ' ग. २. 'दायिनः' क-ख. ३. "विशेषस्य' क-ख. ४. 'परिपोषमावहति' ग. ५. 'रमणीयाः' क-ख. ६. 'शोकावेशं' ग.
१. 'मुखा' ग. २. 'इत्येतत्प्रेक्ष्येदं' ग. ३. 'विध्वस्त' ग.