________________
अलङ्कारकौस्तुभः ।
वलचे प्रक्षेऽयं दिवसपरिणामे शशधरो दिविष्ठं कुठं वा न किरणकलापं विकिरति । तथाऽपि द्रष्टृणां नयनकुसुमं व्योमसरसो
महाप्रोष्ठक्ल्काकतिरपि कुलोकप्रियतमः ॥ ३२
पृथिवोस्थादिवाचिनोऽपि कुष्ठादयः शब्दाः, कुष्ठं व्याधिः, नयनकुसुमं
नयनव्याधिः, कुलोकः कुजन:, इत्यनुचितार्थप्रतिपादका: । तेनेदं वाक्य
मनुचितार्थम् ।
३६८
खानपानादिसामग्री नाद्यापि बत साधिता ।
कृष्णोऽयमागतः प्रायो भल्ल ते गल्लचर्वणम् (ग) ॥ २३ खानपानादयः शब्दा ग्राम्याः । कोषेभ्योऽन्नमयादिभ्यो विश्वादिभ्यश्च यः परः ।
सूते प्राणपतिः कृष्णः सौभाग्यं किमतः परम् १ ॥ २४ अत्राव मयादयः पञ्च कोषाः, विश्वतैजसप्राज्ञास्त्रय आत्मानः, केवलं वेदान्तशास्त्रप्रयुक्तत्वादप्रतीताः, तेनेदमप्रतीतं वाक्यम् ।
अपानेनाभोजने नामेहनेनापि खिद्यसे ।
किं ते तपखिन् ! कष्टेन भज कृष्ण सुखी भव ॥ ३५
अत्र 'अपानादयः' शब्दाः पानाद्यभाववाचिनोऽपि अपानादिकमर्थं बोध - दिवसपरिणामे परा । प्रोष्ठो सफरी मत्स्यविशेषस्तस्य वल्कं त्वक् । अपराह्न - चन्द्रस्य शोभाया अभावात् मत्स्यवत्काल तित्वं क्षेत्रम् | यशोदां प्रति श्रीनन्द ग्रहखानेति - तव गतचर्वणं भतम् । व्ग्रहमेव श्रीकृष्णास्य भक्ष्यभोज्यसम्पादितेति वाग्वायो थैवेत्यर्थः ।
"
परस्तुरीयः । अत्रेति — अन्नमयज्ज्ञानमय मनोमय विज्ञानमयानन्दमया इति पच्च कोषा: तथा जीवात्मनो विश्वतैजसप्राज्ञा इत्यवस्थात्रयम् । तत्र जाग्रद्दशायां जीवात्मनो विश्व इति संज्ञा, स्वप्नदशायां तैजस इति, सुषुप्तिदशायाम् प्राच इति च वेदान्तशास्त्र एव प्रसिद्धाः, नान्यत्र । व्यपानेन पानाभावेन पचेऽधोवायुना । एवमभोजनेनेत्यनेन शब्दशक्याऽमेध्य भोजन मेवोच्यते । तथाऽमेहनेन मेहनं स्निग्ध तैलादिसेचनं तदभावेन पचे मूत्रासेचनेन ।
खानापिनेयम्ब पर शब्द सन्निवेशः । 'भत' गलचवंग' मित्यादिष्वपि भाषा विभाषाप्रचलितप्रकारतयाऽर्थसूचना | सुराचार्य: (रालय इति - व्यवावश्चोत्प्रास परतया दितीयार्थसम्भावने न दोषस्पर्श इति स्मरणीयम् ।