SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ दशमः किरणः । श्रुतिकटु। यथा वा-कष्टमष्टापदस्येदं दौष्ठवञ्च सुधाष्ठरः। ___ वर्षणो धनया पुण्या तुण्डेन च तव प्रिये ! ॥ २७ सुधाछुरश्चन्द्रस्य या किरणेन । अत्र वाक्यमेव तथा । लेखैर्दुश्चयवनप्रष्ठ : सुरज्येष्ठयादिकैरपि । वन्दामानो विधू रातु शातं श्यतु च दुष्कृतिम् ॥ २८ लेखैर्देवैः, दुश्चयवन इन्द्रः, सुरज्येष्ठो ब्रह्मा, विधुः श्रीकृष्णः, रात ददातु, श्यतु कशं करोतु। अत्र लेखादिशब्दा: मुरादिवाचका प्रपि मेषादिकं विना कविभिरप्रयुक्ताः-तेन वाक्यमेवेदमप्रयुक्ताम् । क्षमाक्षमाधरानन्तमकरध्वजल विनः । प्रवन्ते शैव्यसुग्रोवमेघपुष्पबलाहकाः ॥ २८ अत्र क्षमाऽदयो बलाहकान्ताः शब्दा: क्षात्यादिभिः प्रसिडेनिहतार्थाः । तथा हि क्षमा क्षान्तिः, क्षमाधरः क्षमी, अनन्तः परमेश्वरः, मकरध्वजः कामः,शेव्यः शिविपुत्रः, सुग्रीवो वानरराजः, मेघपुष्यो जलं,बलाहको मेघ:एतैः प्रसिद्धैः पृथ्वी-पर्वत-व्योम-समुद्रा भगवतो हयाश्चत्वारश्चाप्रसिक्षा व्याहन्यन्ते। यथा वा- सामुद्र नवनीतं च महारिष्टिश्च नन्दकः । हरिवत्सशयासत्रौ गतां शातं सदैव वः ॥ ३० अत्र सामुद्रं नवनीत कौस्तुभः, महारिष्टिनन्दकः खङ्ग, वत्सं वक्षः, शयः पाणिः, एते मामुट्रलवण नवनीत-महोत्पात-समृधि-तर्णक-शयनैः प्रसिदनिहताः-इति वाक्यमेव निहतार्थम् । विष्णुस्यन्दनपर्णानां पृषदखेन धाविताः । निपेतुः काश्यपीकान्ताः कौण्डिन्याः करपीड़ने (ग) ॥ ३१ पत्र 'विष्णुस्यन्दना' दयः शब्दा विष्णुरथादय इव गरुड़ाद्यर्थ न बोधयन्ति, तेनामी प्रवाचका इति वाक्यमेवावाचकम् । पर्णः पक्षाः, धाविताः कम्पिता:, काश्यपीकान्ता महोखराः, कौण्डिन्याः रुक्मिण्याः। स्यैव नाशः स्यात् । वर्मणो देहस्य। दौष्ठवं दुःस्थताम्। दौष्ठवमपि याकरणसिद्धम् । क्षमेति-क्षमादीन लविन: श यादयो भगवतश्चत्वारोऽश्वाः। विष्णुस्यन्दनेति (ग) - यथा विष्णुरथशब्दो गरुड़वाची न तथा विष्णुस्यन्दनशब्दः (ग)। वलचे पक्षे शुक्लपक्षे केवाधिदरलानामभयत्रैव परिवृत्तौ बाधा, एतेषां शिटप्रयोगतः संस्थाऽवगन्तयति न नूतनतया तेषांसद्भावनं समीचीनम्। खानपानादौति-यमन
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy