________________
२१०
घलङ्गारकौस्तुभः। तमपि तदभिभूतं कूणितम्भूर नीते
सच रुषमभिनिन्ये झङ्कत: कस गोनाम् ॥ १३४ यथा वा-सललितमुपनोतां पृष्ठता वाममंस ,
चलदसितभुजङ्गोनिमालोक्य वेणीम् । 'हु'मिति कनकशङ्कापशिलवासमेषा
दयितमुपजुगृहे ट्रोहिगां कालियस्य ॥ १३५ विहारे सह कान्तेन क्रीडितं केलि रिष्यते ॥ १५१ का यथा-अपि सह विहरत्या कृष्ण मुल्लङ्घय रम्ये
सुरभिणि कुसुमेऽहंपूर्विकाकौतुकेन । अनियतगतिमया पावसंघटनेन
स्तनहतिपरिभूतो राधयाऽसा व्यधायि ॥ १३६ प्रत्येक सप्तविंशत्या योगेऽष्टाविंशतिस्त्वमी।
रसवाणर्षि-(७५६) संग्ववात स्ते पुनः सैङ्गिता यदि। पक्षेन्द्रिविन्दु-(१५१२)-संखयाः स्युरन्योन्यागिता ननु॥१५२ का
तेऽन्योन्यगुणिता अनारा वक्ष्यमा रिङ्गित: महिता यदि भवन्ति । अन्यगौरवमयाबोदायिन्ते । न च वक्तव्यं निर्विकारामके चित्त भावः प्रथमविक्रियेति (१२४ का ) भावस्य तथाविधत्वात् कथं हावादिसाय॑म् ! यत: कन्यानामेव तथाक्रम: (P)-परोढ़ामध्याऽदोनां श्रीकृष्ण प्रति प्राङ् निर्विकारात्मक चित्रे यदैव भाव उत्पन्न स्त देव हावादिसायमपि । चकारेत्यर्थः। सलजितं यथास्यात्त योपनोतां प्राप्तामालोक्येषा कृत्रिमाशङ्काव्याप्तवास यथा स्यात्तया मर्पजन्य नयनियतकं श्रीकृष्ण मालिलिङ्ग। येष्टाविंशत्य नारा उक्तास्तघां प्रत्येकं मप्तविंशत्याऽनङ्कारः सह योगेऽमौ त्वन्योन्यगुणिता बलकारा रसवाणधिसंख्य का: स्यः। यथा भाव भावरहितानां हावादीनां सप्तविंशतेोगः, वथा च हावे हावरहितानामिति (P), स्वस्मिन् सत्य योगाभावात् 'सप्तविंशत्ये त्यक्तम् । सेलद्वाराः केवनाः, एवनिङ्गितमहिना यदि भवन्ति, तदा पक्षेन्द्रिविन्दुसंख्यका भवन्ति ।
ननु वयःसन्धो भावत्योदाहरणं दत्तं, तरपेक्षयाऽधिकवयले हावस्योदाहरणमेव, (P) बाब समाऽनयनशिया कारणमुपरिदर्शितार्या टोकायर्या प्राविखिते टतौयकरवस्थध्वनिसंख्थानप्रस्तावे मौक्तिकावल्याञ्च स्फुटं दर्शितम्। कमलदलानां यतिभेद