SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः। सखों प्रति यथा--- वनं निधुवन नाम के नाम मखि ! वर्तते । यद तव क णोऽयमुन्मना दुर्मनायते ॥ १३० अद्धिभूषारचना गाने विष्वग्विलोकनम् । रहसौषत्कधारभो विक्षेप: स्यात् प्रियागमे ॥ १४७ का आदर्श ऽनुचरोकराञ्चलगने संवीक्षमाणा मुखं हिनाभिः क्रियमाण मगडनविधी राधा मखौभिमिथः । उत्थायाविभूषितैव परितो व्यापारयन्ती दृशं दृष्ट्वा देवत आगतं प्रियमथो सम्पूर्णभूषाऽभवत् ॥ १३१ कुलहलं रम्यवस्तुसमालोके विलोलता ॥ १४८ का यथा-घटाम्बुमिक्तां निजहस्तरोपितां श्रुत्वा लतां पुष्यवती सखीमुखात् । उद्यानसोम्नि त्वरयाऽभिगामिनों ददर्श गधां पथि नन्दनन्दनः ॥ १३२ हसितं म्यादथा हासो नवयोवनगर्वजः ॥ १४६ का यथा-आपृष्ट हेतु गिरस: शपथै : सखीभिराकस्मिकं स्मितमरोचत राधिकायाः । अन्तःप्रफुल्ल दनुरागलताप्रका गडादेकं प्रसूनमिव किं बहिन्मिमीन ॥ १३३ कुतोऽपि दयितस्याग्रे चकितं स्याइयोदयः ॥ १५० का यथा-मुखमनु निपतन्तं वारयन्ती हिरेफ भयचकितचलानी न्यड्मुखायं करण । निधुवन शब्दः स्वीपुरुषयोः कामक्रीड़ावाचौ। स्वयमवगत्याऽपि कौतुकार्थ श्रीराधिकाऽह-हे सखि ! अस्माभिस्तु वृन्दावनादिकं ज्ञायते, किन्तु निधुवनसंज्ञक वनं वर्तते कत्र यदर्थ 'निधुवन महं कदा प्रापयामी त्युत् कण्ठया निधुवनप्राप्तार्थ म्। ग्रादम् इति। भूषाफलेन अोवा कत्त कदर्शनेनैव भूषाया: पूर्णत्व जातमिति भावः । ओरावाया यौवनजन्या:त्य माकम्मि हास्यं दृष्ट्वा सख्यः पप्रच्छु रित्याह-आपरेति । सखीभिः कमिः शिरस: शपथैर ए हो हेतुयस्य तत् स्मितमरोचत। अवोत्प्रेक्षामाहअन्तरिरांत। अन्त: प्रफुलन्ती याऽनुरागलता तस्या देहादेकं प्रस नमिव । मुखमनु मुखे पतन्त भ्रमरमियमधोमुखी सती करेण वारयन्ती पश्चान्मुखं विहाय करे पतन्तमालक्ष्य तेन भनरेणाभिभूतं तापि करमपि सङ्कचितभ्रमा धुनौते कम्पयति । तत्रोत्प्रेक्षामाह-स च करः कङ्कणीनां झऋतैः करणे रबमभिनिन्ये रोषाभिनयं
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy