SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १७. बलकारकौस्तुभः । ____ रम्यवेशविभूषा_विलासः शिल्पकौशलम् । ३कातच स्वविषयमन्यविषयञ्च । यथा क्वचिद् गुजाधातुस्तवकदलवईप्रभृतिभि.. वनेऽनख्याकल्पैः प्रणयिसखिभिभूषिततनुः । যা মালনিন: যিমল स्ततोऽप्युञ्चैश्चित्रान् हरिरहह तेरव तनुते ॥ ५७ पन्यविषयेऽन्यदपि। गुनाशिखण्डगिरिधातुदलप्रसून राधां विभूष्ण मुरलीञ्च करे निधाप्य । पीताम्बरश्च परिवेष्टय हरिः प्रसीद हे कृष्ण मय्यनुगते कृपयेत्यवादीत् ॥ ५८ 'संक्षोभेऽपि निरुगभावो माधुर्यमिष्यते।' इति केचित् । केचितु 'सर्वावस्थाविशेषेषु माधुय्य रमणीयता।' Sahityadarpana.. नायिकालकार। वस्तुतस्तु __ येन केनापि वेशेन माधुर्य रमणीयता (A) । ६४का यथा कचे बोसो, वपुषि गिरिधातुः, किसलयं श्रुती, गुञ्जादामस्तबकितलताखण्ड मुरसि । अनल्पाकल्पगुमायनेकभूधाभिरेषां सखीनां तैरेवाकल्यैर्वे शांतनुते। कथम्भूतान् ? ततोऽपि सखिकृतवेशादप्यच्चैश्चित्रानन्यद्भुतान् । अथान्यविषयखविषययोरेकस्मिन् पद्य उदाहरण मक्का केवलान्यविषयेऽन्यदप्यदाहरण माह-गुलेति । श्रीकृष्ण एव श्रीकृष्णवेशधारिणीं राधिका श्रीकधारूपेण सम्बोध्य है कृषण ! मयि अनुगते कृपया प्रसौदेत्यबादीत्। गिरिधातुगैरिकः। वादतो लक्षणेभ्योऽन्यथाकल्पनाकार सुधीरूह्यम्। श्रीकृष्णागुणानां वैघावशास्त्रादिसमुद्भावितानां प्रकृते यथा यथा निवेश: साधः सुकरच तथा तथैव लक्षणकल्पनेति दिक्। भाधुर्यलक्षणे केचिदिति यदै मुख्यप्रकटनं तदपि तत्तत्कारण निवहादेव भूतम् । 'संक्षो ' Chap. III. under
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy