SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरण: : । अथ नायकानामुक्त नियतमामान्यगुणादतिरिक्ताः सत्त्वजा गुणा उच्चन्ते शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसा । औदाय्यं ललितञ्चेति गुणा अष्टेव सात्त्विकाः ॥ ८१ का तत्र शोभा ( 23 ) - शौयं दाक्ष्यञ्च सत्यञ्च महोत्साहोऽनुरक्तता । घृणा नौचेऽधिके श्रद्धा (4) सा शोभा मिलितोच्यते ॥ ९२ का यथा शौर्यं शत्रुषु दाक्ष्यमात्मकुहके सत्यं भुवो धूः क्षये रागो गोकुलमध्यवर्त्तिषु महोत्साहो गिरर्द्धारणे । श्रयं पितृमातृबन्धुषु रे शौभैव ते सर्व्वथा (24) नीचे मव्यघृणेति केवलमसावेकाङ्गहीनाऽभवत् ॥ ५६ १७७ साइति शुद्धसत्त्वाच्चित्ताजाता इत्यर्थः । मिलितेति - गौय्यादयः परस्परं मिलिताः सन्त एकाधिकरणे वर्त्तन्ते चेत्तदा शोभोच्यते । व्यात्मकुहके रासारम्भे गोपीभिः सह प्रेमपरीक्षार्थं स्वकृतकपटे दाक्ष्य सम्यक्तया चित्रकारित्वमित्यर्थ: । भुवः पृथिया भारचये । हे हरे ! मयि नीचे ते तवाष्टणा बक्तपा, अतस्तव शोभैकाङ्गहीनाऽभवत् । (A) भरतनान्यशास्त्र दशरूपक-रखाव सुधाकरादिष्वेषां विस्तारः । यदप्यर्वाचीनग्रन्थेष्वाकरादिती लक्षणलक्षणे किमपि वैलक्षण्यं न तत् सर्वत्रानुपादेयम् । वस्तुतस्तु - सुनिकतलचणानां भित्तिमूलत्वे स्वीकृतेऽपि स्मृतिमान्द्यात् व्याख्यानभेदात् मतान्तरकल्पनस्याप्यादरणीयत्वान्न किमपि मिद्धान्तपचे लचणवेलदण्य विवादावसरे वक्तव्यमस्ति । लक्षयवैलक्षण्यमग्रिम गुणलचण एवं सुतरां वरीवर्त्ति | 'ग्रधिके स्प' ति दर्पणलदादीनां लक्षणे पाठो लक्ष्यते । 'ग्रधिके श्रद्धेति कौस्तुभकृतः । इदानीन्तनलभ्ये भरतीये नाव्यशास्त्रे २४शाध्याये ( निर्णयसागर मुद्रिते तु २२शाध्याये ) शोमा लक्ष्य मित्य सुद्दिष्टम् - 'दाच्यं शौर्यं मथोत्स्वाहो नौचार्थेषु जुगुचितम्। उत्तमैश्च गुणैः स्पर्धा यत्न शोभेति सा स्मृता ॥' स्पर्द्धास्थाने श्रह्वायाः ग्रहणं वैष्णवाचारसम्मतमिति नास्ति काऽपि विप्रतिपत्तिः, उ उदाहरणे च चमत्कारिताप्रमङ्गोऽस्मादेव कारणालच्यः । मपि विलासादिगुणानां प्राचीनमत (23) अयमंश: (ख) (छ) पुस्तकयोर्नास्ति । ( 24 ) 'सर्व्वदेति, (क) (ख) (छ) पुस्तकेषु पाठः । २३
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy