SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । भूतविरहेण सह प्रवातस्यावान्तरभेदो यथोदाहरणं स्फुटौ भविष्यति । अथोभयोरेव सम्भोगविप्रलम्भयोः परस्परावलोकनावरपानाद्यभिलाषादीनां क्रमेणोदाहरथानि । तत्र परस्परावलोकनं यथा १९५ . अपि च- एहीति पृष्ठगसखीक्षणकं तवेम व्यावृत्य यो मयि तया निहितः कटाचः । प्रत्यस्त्रवन्मम कटाचमवाप्य शान्तोऽप्यन्तर्बिभेद स निकृत्तशराईयो ॥ १८ तस्याः सखीभिरपि वोच्य सुजातमन्तर्भावोदयं कमपि चचललोचनान्तैः । धन्यो भवानिति कृता मम सम्मुखीभिरिन्दीवरच्छदमयी ( 16 ) मयि पुष्पदृष्टिः ॥ १८ परस्पराधरपानं यथा पाद पिबदि चाससं पेनसि ललिदे कहिं सीति । सान्द्रानन्दविनिद्रितराधास्वप्रायितच्चयति ( 1 ) ( 17 ) ॥ २० यथोदाहरणमिति - उदाहरणे इत्यर्थः । एहीति - पृष्ठस्थितसखीदर्शनमिषेण मयि निहितो यः कटाक्षः स प्रत्यस्त्रवम्मत्कटाक्ष प्राप्य शान्तोऽपि ममान्तःकरणं विभेद । व्यत दृष्टान्तमाह-: निलन्तेति । शल्यसहितशरस्य वेधे तथा पौड़ा न जायते यथा ततश्विन्नो योऽवंशरस्तस्य वेध इत्यर्थः । इदन्तु यांग्रामिकायामनुभवसिद्धमेव । कमपि सखायमुद्दिश्य श्रीकृष्णस्योक्तिरियमिति बोध्यम् । यथा तस्याः कटाच शरेयाहं विद्धस्तथा मत्कटाच शरेयापि विद्वायास्तस्याः कमप्यन्तर्भावोदयं वोच्य तस्याः सखीभिरपि धन्यो भवानित्यर्थबोधकैस्तत एव मदावावनपरेलामाचच्चवलोचनान्तैः करमंयि नीलकमलदलमयी पुष्पवृष्टिः कृता । (४) अनैवोदाहरणे गौ सम्भोगभ्टङ्गारस्य सूचनम् । न केवलं पयेऽस्मिनीम्यदिप्राकृतजनसुलभस्य भावप्रपच्चस्याच्छादनं प्रकृत भक्तहृदये भगवत्सङ्गमुखानन्दवातदोष, (16) 'इन्दीवरच्छविमयो ति (ख) (ग) पुस्तकयोः पाठः । स च टोकाऊदस्तीकारादुपेश्यः । (17) 'सान्दा बन्द विचिदिरापासनाध्द बयदि इति मुद्रितपुस्तक एव प्राझतभाणामयः पाठः । स चानर्थक एव हेतुराम टिप्पयाम्पेडवाः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy