________________
यथा
पचमकिरचः ः ।
१५५
अभिलाषचिन्तनच स्मृति गुकौर्त्तनम् ।
- उगच प्रलापश्चोन्मादव व्याधिरष्टमः ।
जड़ता नवमौ ज्ञेया मरणं दशमं स्मृतम् (या) || ७६ का
विरहस्त भावो भवन् भूतखेति त्रिधा । शब्दोsa मानपर: – स च देधा । ( 15 )
ईर्ष्याप्रणय सम्भूतो देधा मानः प्रकीर्त्तते । पन्यासक्ते प्रियतमे ईर्ष्यामानो भवेत् स्त्रियाः ॥ दयोः प्रणयमानः स्यात् प्रमोदे सुमहत्यपि । प्रेम्नः कुटिलगामित्वात् कोपो यः कारणं विना || ७७ का
तथा च
नदीनाञ्च वधूनाञ्च भुजगानाञ्च सर्व्वदा । प्रेमामपि गतिर्व्यका कारणशत नेष्यते ॥
Rabasudhakara.
स
च मानो विधा भवति - एक ईर्ष्यास भूतः, वितीयः प्रययसम्भूतः । गहु कामस्यापराधो माने कारणं, प्रणयकावेऽपराधस्य सम्भावनाऽपि नास्ति, तो मानप्रवृत्ति:, तवाह-इयोरिति । कान्ताकान्तयोर्महति प्रमोदेऽपि कारणं विनाऽपि प्रबथमानः स्यात् । प्रेम्नः कुटिलगामित्वे प्राचीनानामुदाहरणमाह - तथा चेति । विभागच्चान्यदेव लक्ष्यः, न सा भामक ब्पनाऽवाश्रिता, यतः समर्थाया रतेरेव ग्रन्थेन्ि वक्ष्यभेदेषूत खो दृष्यते ।
(या) समझचरतिरूपस्य पूर्वरागस्येमा एव दशा यथाक्रमं नीलम स्यादौ दर्शिताः । साधारबरतिरूपस्य तु उन्मादादिवच्चमभिलाषादिकाः प्रथमनिईिटा: घट् । समर्थरतिरूपस्य प्रौढ़ाणस्य पूर्वरागस्य लालसोडे गणागर्थ्यातानव षडिम वैयग्यप्रयाभ्यमादमोहम्टत्युकमेव दशेति च तम । न च तावत् प्रकृतं किमपि वैसचस्यमेतस्य ' 'नयनप्रीतिच्चिके'बाह्यग्र उदाहृतात् कैश्चिदर्शितात्. दशापारम्पय्यात् । परं स्थलविशेषतोऽवस्थाविशेषतच्च भिन्ना संज्ञा - नातः परं किमपि ।
(15) इतः पचात् 'बदुक' मित्यधिकः पाठः (ख) (च) पुखकमोदपच ।