________________
१३७
-५:२४६१८९
छन्दःशेखरः वायाला फलुसा विन्धणी(णा)। गुणहिं विमुक्का प्राणहर ॥ जिम सजण दुजण जण उरे। तिव पर(स)रु न लहंति सर ॥ १६ ॥
इत्यादि। सर्वैस्तुल्यकलैः । पादैः सर्वसमा ॥ दशमात्राभिश्चौद् । शशाङ्कवदनायाम् ॥ १६५॥ मारकृतौजेच्पदाः। युग्मचरणे द्विचताः ॥ १६६ ॥ . पचदैस्त्रिचकारैर्वा। महानुभावां वदन्ति ॥ १६७ ॥ अप्सरोविलसितं भवेत् । षचतचि[प]गणैस्तु वा ॥ १६८ ॥ स्युर्गन्धोदकधारायां । पद्विचकारास्त्रिचदा वा ॥ १६९॥ .
त्रिचताः पारणके ऽथ षचपाः ॥१७॥ षोडशमात्र(त्र) पादाकुलकम् ॥ १७१ ॥ संकुलकं भवेत् षचगणचदैः ॥ १७२॥
चगणचतुष्के सति पद्धडिका ॥ १७३ ॥ त्रिचगणपगणैः षचगणचतैर्वा । रगडाध्रुवकं सप्तदशमात्रम् ॥ १७४ ॥ सर्वसमा दशधैषा कथिता। चतुष्पदी प्रकरणं समाप्तम् ॥ १७५ ॥ इति । यस्यास्तुल्यकलौ पादौ द्वावेव द्विपदी सा स्यात् ॥ तत्राष्टाविंशतिकलौ पादौ सप्तचौ लये स्तः ॥ १७६ ॥ दशाङ्ग(ट)विच्छिन्नं दशविश्रान्तं भवति भ्रमरपदम् ॥ १७७ ॥ उपभ्रमरपदेऽत्र दशवसुविरते-पचपञ्चदैः क्रमौ ॥ १७८॥ .. एकोनैत्रिंशन्मात्रं गरुडपदं चाः षट् पो मुनौ ॥ १७९ ॥
आदौ षगणः सप्तमस्तगण उपगरुडपदं कथयन्ति ॥१८॥ त्रिंशन्मात्राभिः सार्धसप्तचौ चरणौ स्तो गीतिसमौ ॥ ११ ॥ हरिणीकुलमिह पा(पा)चं हरिणीपदमिति रविषसुदशविरतम् ॥ १८२ ॥ पञ्चषकारयुतं स्याद् भ्रमररुतं दशवसुनिधनश्रान्तम् ॥ १८३ ॥ एकत्रिंशम्मात्रौ चलनौ (रणौ) पचतुष्कचतैः कमलाकरे ॥ १८४ ॥ यो सप्तचकारा निधनतकारा सा कुङ्कुमतिलकावली ॥ १८५॥ द्वादशाहिविच्छिन्ना रस्मकण्ठिका; पा(षा)द्या पान्ता शिखा ।। १८६ ॥ द्वात्रिंशन्मात्रौ स्कन्धकसमके पादौ वसुचैर्दिगहिच्छिदि ॥ १८७॥ मौक्तिकदामाकारि च्छन्दोविद्भिः सूर्याष्टकं विरामम् ।। १८८ ॥
चतुर्दशाङ्ग(ट)दशविरामं कुशलैंर्गदितं नवकदलीपत्रम् ।। १८९॥ १ Ms. has न्यदाः. २ Perhaps read oविंशतिकलिको. ३ Ms. reads एकोनविंशतिमात्रां.