SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम किकिराकृणु ” इति (ऋ. मं. ६ - ५३ - ८ ) ॥ तस्मात् सा वागेव तस्य ब्रह्मणः विदा संविदे तत्प्रतिबोधे समर्था प्रतिमा परमा प्रमाणभूतेति ॥ 68 COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you inspire (in us) the truth about Brahma. You are indeed inspired by Him. Being equal in essence and being equated with Him, you inspire Him. Therefore, you are known as Brahmachodani in the Veda : “ Püshan, you have Vak, who is Brahmachodani.” (Rg. VI53-8. ) You are indeed that Vak, you are the direct means who can help His realisation. Unto Him, you are the witness. सप्तमी ऋक् । सरस्वति हि विश्वथाऽऽत्मना ब्रह्म साक्षात् तर्दु विश्वरूपम् ॥ परि॑मे॒त्रानु॒ स्वर॑सि॒ ज्योति॑षा॒ चिता वाग् विदा प्रतिमा ब्रह्मणः साप ॥ ७ ॥ पदपाठः- सरस्वति । त्वम् । इह । विश्वऽथा । आत्मनी । ब्रह्म । एव । आसे । साक्षात् । तत् । ऊं इति॑ । विश्वरूपम् ॥ पर॑म् । एव । अनु॑ । स्वरस | ज्योति॑िषा | चिता | वाक् । विदा | प्रतिऽमा | ब्रह्मणः । सा । परा॑ ॥ Oh Sarasvati! on account of your all-pervasiveness, you are like Brahma. You are manifest in the form of the universe itself. You express Him by the light of your knowledge. You are indeed the personification of Brahma the Great. अन्वय भाष्यम् । हे सरस्वति ! त्वं इह अस्मिन् प्रपञ्चे विश्वथा सर्वथा आत्मना सर्वात्मना सर्वभावेन साक्षात् प्रत्यक्षं तद् ब्रह्मैव त्वं असि, यदिदं विश्वरूपं विश्वरूपेण विततं, वाच एवेदं सर्वं वैभवं इति भाव:, अतः चिता ज्योतिषा चैतन्येन तेजसा च तत् परं ब्रह्मैव अनुस्वर सि अनुस्वाररूपेण उच्चरसि, तस्मात् सा परा वागेव विदा ज्ञानेन - ज्ञानाय च तस्य ब्रह्मणः
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy