SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 16 छन्दोदर्शनम अन्वयभाष्यम्। अमृतः नाशरहित: यः मत्यषु मरणशीलेषु मनुष्येषु, किञ्च विश्वेषु पशुषु प्राणभृत्सु, प्राणैः साकं अन्तर्हित: सन् प्रसिद्धः प्रत्यगात्मा सर्वान्तर्यामीति यावत्, अस्मिन् वैश्वानरे अन्तरात्मनि संवित्तये सविता स: असौ परमः पुरुषः दर्शयत् सर्वप्रकाशकं । विश्वस्य सम्बन्धि परं ज्योति: प्रतिदधातीति || ॥ इति प्रथमेऽनुवाके आग्नेयं तृतीय सूक्तम् ॥ COMMENTARY_SUMMARY TRANSLATION Amrta is immortal which means it never suffers destruction. You are the immortal essence in human beings and in all other creatures who die naturally. Pratyagātmā is generally known as the indwelling Soul. And Savità has placed in this Vaiśvānara, the soul, his all-illumining light supreme for the illumination of beings. Thus ends the third hymn in the first Section. अथ प्रथमेऽनुवाके आग्नेयं चतुर्थ सूक्तम् | अनुवाकः १ | सूक्तम् ४ । ऋचः १-१० । अग्निरयं दश, दैवरातो वैश्वामित्रः, अग्निः, जगती । Now the Agni Sukta, fourth in first Anuvaka Section I - Hymn 4 - Riks 1- 10 AGNI This hymn beginning with Agnirayam' contains 10 Rks : Daivarata Vaiśvamitra is the Rshi: The god is Agni and the metre is Jagati. अथ प्रथमा ऋक्। अग्निरयं पूरुषः सन्नमृतः सोऽन्वितः स्वां परमाममृतां वाचम् | वाच एव विश्वमिदं सजान ज्योतिषाऽऽत्मा सोऽध्यग्निः परीतश्चितः ॥ १॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy