SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 259 पदपाठः - यः । विश्वऽथा । ज्योतिः। आभि । द्योतते । अयम् । यस्मिन् । अन्यत् । न । रोचते । परम् । किम् । स्वित् ।। यः । एकः । सन् । सहसा । इह । चेतते । अन्तरिति । सः। सत्यः । अयम् । अमृतः। विश्वऽवेदाः ॥ षष्ठी ऋक् । यं वाचा वा वदितुं न विप्रा अरं यं प्राणैः स्वरितुं प्राणभृतो नालम् ॥ यं मनसा मन्तुं न मनीषिणोऽरं स सत्योऽयममृतौ विश्ववेदाः ॥ ६॥ पदपाठः – यम् । वाचा । वा । वदितुम् । न । विप्राः । अरम् । यम् । प्राणैः । स्वरितुम् । प्राणऽभृतः । न । अलंम् ।। यम् । मनसा । मन्तुम् । न । मनीषिणः । अर॑म् । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ सप्तमी अक् । यं वा श्रुत्या श्रोत्रिया नानुश्रोतुं यं चक्षुषा न दृशेsरं चक्षुष्मन्तः ॥ यं धियाऽनुध्यातुमरं न विपश्चितः स सत्योऽयममृतौ विश्ववेदाः ॥ ७ ॥ पदपाठः - यम् । वा । श्रुत्या । श्रोत्रियाः । न । अनु । श्रोतुम् । यम् । चक्षुषा । न । दृशे । अरम् । चक्षुष्मन्तः ॥ यम् । धिया । अनु । ध्यातुम् । अरम् । न । विपःऽचितः। सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy