SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ xii तस्मात् तादृशतप:सामर्थ्यराहित्यमेव मन्त्रदर्शनराहित्ये अतृषित्वे च कारणम्, तथैव तादृशमन्त्रदर्शनमेव ऋषित्वे प्रधानं कारणमिति च सम्पद्यते । एतेन इदमुक्तं भवति-तपसा मन्त्रदर्शनसमर्थं मूर्धन्यं हृदय्यं च अध्यात्मं दिव्यं यन्त्रं साधनीयम् | तच्च नूतनैः इदानीन्तनैः इतः परमपि साधयितुं शक्यमिति सिद्धम् ॥ इति वासिष्ठो गणपतिः मुनिः ॥ इति वासिष्ठान्वयभाष्यभूमिका समाप्ता ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy