SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ देवरातस्य जन्म- गोकर्णे, शालिवाहनशके १८१३ तमे खरसंवत्सरे पुष्यमासे शुक्लपक्षे पञ्चम्यां तिथौ सोमवासरे | ॥ शान्तिः स्वस्तिः श्रीः ॥ ॥ दैवरातस्य जातकम् ॥ रा.१० चं. १२ ग.१ रैवतपक्षरीत्या निरयनराशिचक्रम लग्न २ के. ४ कु. १ । श. १ बु. (वक्र)२ ग्रहलाघवरीत्या चेदमेव राशिचक्रं भवति । १८१३ शालिवाहनशके खरसंवत्सरे पुष्यशुद्ध पञ्चमी सोमवासरे जननकाल: ३६-३०. रैवतपक्षरीत्या अयनांशा: १८-२१-३०. ग्रहलाघवरीत्या अयनांशाः २२-४९-०, ग्रहलाघवरीत्या धनुर्मासे २२ दिने जन्भ, रैवतपक्षरीत्या धनुर्मासे २६ दिने जन्म, ग्रहलाघवरीत्या शततारा चतुर्थचरणे जन्म, रैवतपक्षरीत्या पूर्वाभाद्रा द्वितीयचरणे जन्म. -इति वासिष्ठः गणपतिः
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy