________________
देवरातस्य जन्म- गोकर्णे, शालिवाहनशके १८१३ तमे खरसंवत्सरे पुष्यमासे शुक्लपक्षे पञ्चम्यां तिथौ सोमवासरे |
॥ शान्तिः स्वस्तिः श्रीः ॥
॥ दैवरातस्य जातकम् ॥
रा.१०
चं. १२ ग.१
रैवतपक्षरीत्या निरयनराशिचक्रम
लग्न २
के.
४
कु. १
।
श.
१
बु. (वक्र)२
ग्रहलाघवरीत्या चेदमेव राशिचक्रं भवति ।
१८१३ शालिवाहनशके खरसंवत्सरे पुष्यशुद्ध पञ्चमी सोमवासरे जननकाल: ३६-३०. रैवतपक्षरीत्या अयनांशा: १८-२१-३०. ग्रहलाघवरीत्या अयनांशाः २२-४९-०, ग्रहलाघवरीत्या धनुर्मासे २२ दिने जन्भ, रैवतपक्षरीत्या धनुर्मासे २६ दिने जन्म, ग्रहलाघवरीत्या शततारा चतुर्थचरणे जन्म, रैवतपक्षरीत्या पूर्वाभाद्रा द्वितीयचरणे जन्म.
-इति वासिष्ठः गणपतिः