SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम 91 अन्वयभाष्यम्। हे सरस्वति ! त्वं तस्य ब्रह्मवस्तुनः चिता चेतनया शक्तया उदिता सती नदतः शब्दायमानस्य तस्य ज्योतिषा सर्वेषां अन्तः प्रति नदसि प्रतिध्वनिरूपेण शब्दायसे इति यावत् , तत् परं ब्रह्म खे आकाशे साक्षात् नदति तव अव्यक्तवाग्रपेण ध्वनति, तस्मात् सा वागेव तस्य ब्रह्मणः अन्तरङ्गरूपा विदा- संविदा सम्पन्ना सर्वेभ्योऽपि पूर्वा आन्तरतमा अभिधात्मिका प्रथमा पूर्णा प्रतिमा प्रत्यक्षा मूर्तिरेवेति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are born by His power of animation and you take the form of sound. He makes sound by His power of light and you reflect it. That invisible Brahma creates sound in the form of names of things. You are in fact His full image or the visible form; Brahma is full of intelligent consciousness and you are His very reflection. तृतीया ऋक् । सरस्वति त्वी ब्रह्मचिता प्रति स्फुरस्यरं सत्तमा सत्ता परि॥ साम्ना स्वरस्यनु तप॑सा रसैन वाग विदा प्रतिमाऽन्तर्ब्रह्मणः पूर्वा ॥३॥ पदपाठ :- सरस्वति । त्वम् । ईम् इति । ब्रह्मऽचिता । प्रति । स्फुरसि । अम् । सत्ऽतमा । सत्तया । परि' ॥ साम्ना । स्वरसि । अनु । तप॑सा । रसैन । वाक् । विदा । प्रतिऽमा । अन्तरिति । ब्रह्मणः । पूर्वी ॥ Oh Sarasvati ! you in the form of IM, vibrate by the animation of Brahma. Being the most truthful, you reflect Brahma in toto in the form of sound. By being in full harmony with Brahma and by your Tapas, you echo Brahma. You are Vāk; you are the very primal form of Brahma who is consciousness itself. अन्वयभाष्यम् । हे सरस्वति! त्वं 'ई' इति तत् परं ब्रह्म ब्रह्मरूपा सती चिता चेतनया सत्तमा अत्यन्तं सत्यस्वरूपा च सती सत्तया परि परितः अरं अलं पूर्णतया प्रति स्फुरसि, तथा स्वेन साम्ना
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy