SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ प. ३-६; टी. प. २-६] वृत्ति कविदर्पणे श्रोतुर्वसन्ततिलकादिपदान्तवर्ति लो गत्वमत्र विहितं विबुधैर्यथा तत् ॥ २ ॥ ॥ ४॥ दीर्घसबिन्दुसंयोगपराणां सार्धगीत्या गुरुत्वापवादं शेषार्धेन तु पादलक्ष्म संज्ञाश्चाह - एओईहिं पयए उहुंहिंहं लहू अवन्भंसे । वा पयअंते वंजणगयएओ उण पयस्स मज्झेवि ॥ ५ ॥ इल्लुण्हपमुहवण्णाण पुव्विला नो गुरू जहादिट्ठे । तुरियंसो अविसेसे पाओ; चंदाइसन्नमेगाई ॥ ६ ॥ [एभोहिं प्राकृते; उहुंहिंहं लघवोऽपभ्रंशे । वा पदान्ते, व्यञ्जनगत 'एओ' पुनः पदस्य मध्येपि ॥ ५ ॥ इल-ह-प्रमुखवर्णानां पूर्वस्था न गुरवो यथादृष्टम् । तुरीयांशोऽविशेषे पादश्चन्द्रादिसंज्ञमेकादि ॥ ६ ॥ ] आद्यगीतौ ' वा पयअंते' 'लड्डु ' त्ति सर्वत्र योज्यम् । तेन एओइंहिं इत्येते पाययशब्दस्य 'वाग्ययोत्खातादावदात' (हे ० ८.१.६७) इति ह्रस्वत्वे पयए प्राकृतभाषायां पदान्ते वर्तमाना लघवो वा स्युर्यथा तक्कालं णिक्किव तीइ तुज्झ विरहाउ जाई जायाइं । तीरंति ताइं न दुहाई दियहकोडीहिं वि कहेउं ॥ ३ ॥ [ तत्कालं निष्कृप तस्यास्तव विरहाद्यानि जातानि । तीर्यन्ते तानि न दुःखानि दिवसकोटिभिरपि कथयितुम् ॥ ३ ॥ ] उहुंहिं इत्येते चापभ्रंशभाषायां पदान्ते लघवो वा स्युर्यथा उग्गमु तर्हि मरुमग्गडह । तसहुं पसंसउं ताहं ॥ पहियां हियडा उत्तरहं । जम्मुवि जाहं न च्छाहं ॥ ४ ॥ व्यञ्जनेषु कादिषु गतौ स्थितौ न तु केवलौ ' एओ' इत्येतौ पुनरपभ्रंशे पदान्ते पदमध्येपि लघू वा स्यातां यथा— कत्थवि भुलइ सुरु (र) गुरुवि । कहीं गुआलुवि होइ पगिउ || एकंतिण कुइ सब्वगुणु । अहवा निग्गुणु लोइ न दिट्ठउ ॥ ५ ॥ ३ [ कुत्रापि स्खलति सुरगुरुरपि । कदा गोपालोपि भवति प्रकृष्टः ॥ बकान्तेन कोपि सर्वगुणः । अथवा निर्गुणो लोके न दृष्टः ॥ ५ ॥ ] तथार्था प्राकृते 'इल्ल-ह' इत्येतेषां वर्णानां पूर्वस्मिन्भवा 'डिल्लडुल्लौ भव' (हे० ८.२.१६३) इति इल्ले विद्या पूर्वस्था लघवो गुरवो न स्युर्यथा परिल्हसियपंकतण्हादाहदुहा वीयराय सहसति । जायम्ह दंसणे तुम्ह नाह न्हायव्व अमयद्रहे ॥ ६॥
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy