SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ App. II-छन्दकोशः लहू सोलसा दीह बत्तीस दिने असी मत्त चोवीस दूबार वन्ने । अयं ममणीभो भुयंगप्पयाओ यगण्णेहिं संजुत्तो छंदरामओ ॥ ९ ॥ मत्त अस्सीइ रग्गण्णसंजुत्तयं । दीह बत्तीस जोएह नीरुत्तयं । सव्वछंदाण मज्झमि अइसोहणं 'अज्जुणो जंपए कामिणीमोहणं ॥ १० ॥ जाणेहु सट्टाई चालीस वनाई चंदू लहू दीह दोतीस पुन्नाई । अस्सीई मत्ताई तग्गण्णु जाणेइ छंदं पि मेणाउलं अल्हु जंपेइ ॥ ११ ॥ जसु पइपइहिं निबंधु मत्त चउवीसइ किज्जइ अक्खरडंबर सरसु सुद्ध तं छंदु भणिज्जइ । छक्कलु आइहि होइ चारिचउकलसंजुत्तउ दुक्कलु अंति निरुत्तु गुल्हकवि एरिस वुत्तउ ॥ बावन्नसउवि मत्तइ रयहु उल्लालइ सरिसउ गणहु छप्पयनिबंधु एरिसु हवइ काई गंथ गंथिय मुणहु ॥ १२॥ सुच्चिय छप्पयबंधु चरम उल्लालइ वज्जिउ वत्थुयनामि हवेइ छंदु चहुंचहुं पइ सज्जिउ । सो पुणु देसीभाससरसबहुसहसमाउल रोडकनामि पसिद्ध छंदु कवि पढहिं रसाउल ॥ १३ ॥ एवमशीतिर्मात्राः चउवीसत्ति चतुर्विंशतिः दूबारत्ति द्विगुणिताः अष्टचत्वारिंशद्वर्णा भवन्ति ।। ९॥ अर्जुनो नाम कविः कामिनीमोहनं नाम च्छन्दो जल्पति । अत्र छन्दसि इकारपर-उकारपरश्च अकार इकारेण उकारेण च सह दीर्घत्वमायातीत्याम्नायः । तेन 'अइ' इति वर्णो दीर्घरूपो गण्यते ॥ १०॥ यत्र साष्टानि अष्टाधिकानि चत्वारिंशदक्षराणि । तत्रापि चंदुत्ति चन्द्रकलाः षोडश तत्प्रमिता लघुवर्णाः । तच्छन्दो मदनाकुलं नाम अल्हुत्ति अर्जुनः कविर्जल्पति ॥११॥ इति वर्णच्छन्दांसि गणोदाहरणेन निरूप्य मात्राछन्दांस्याह । तत्रादौ षट्पदं निरूपयति-जसु० । एवं चतुषु पादेषु मात्राः ९६ ततः षट्पञ्चाशन्मात्रारूपं उल्लालकं भवति । एवं द्विपञ्चाशदधिकशत १५२ मात्राभिः कृतं तथाभूतं उल्लालकसहितं यत् षट्पदाख्यं छन्दस्तस्य बन्ध ईदृशो भवति। अहो ग्रन्थिकाः संस्कृतकाव्यवेत्तारो यूयं किं जानीत । अपभ्रंशस्य सांस्कृतिकैरनादृतत्वात् तत्प्रत्यवज्ञावचनमिदम् ॥१२॥ वस्तु नाम छन्दः रोडकं नाम छन्दः रसाउलछन्दः एवं नामत्रिकमस्य छन्दसः ॥ १३ ॥ ९.२ चउवीस ACD; ३ भुयंगप्पयावो D. १०.२ जोएहु D; ३ सोल for सव्व, ए for अD. ११.१ सुद्धाई for सट्ठाई AD; ३ जाणेहु D. १२.१ चउवीसहं D; ३ चउकालहि सं. D; ४ एरस D; एरिसि B; ५ रइवि for रयहु AD; . ६ छप्पयबंध ABC; एरिसो B; एरिस C. १३.१ सुच्चिउ; उल्लालयवजउ D; २ वत्थुवनामि D; चउंचउं B; ३ देसियभास D; ४ नाम for नामि CD.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy