SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः छंदवसा दीहपरा कत्थवि लहुया हवंति पयते । एमो इहिबिंदू विभ रहवंजणजुत्तपुग्यो य ॥३॥ नायाणं ईसेणं उत्तो ___ सम्वहिं दीहेहिं जुत्तो। मं मं गं गं पाठिज्जंतो हो सोमकंतो ॥४॥ वेयमिए भगणे हु उविजहु दोधक छंदह नामु मुणिज्जहु । सोलस दीहपमाणु वि जाणहु मत्त चऊसठि सोजि वखाणहु ॥ ५ ॥ तुरंगमाउसमा लहु दिज्ज कला ससिसंख य ते गुरु दिज्ज । जगन्नइ होइ पयासु विसामु सुगुल्हु पयंपइ मुत्तियदामु ॥ ६ ॥ सगणा इह तोटक छंद धुयं गुरु सोलस तीसदुयं लहुयं । चउसट्टि वि मत्त थ संठवियं अठतालिसक्खरबंधवियं ॥ ७॥ पइ पइ लहु सयल पडहिं जहिं अविरल। तहिं नगणु वि(ति) ठवहु जय(हिं) बहुलु सु भणहु ।। ८॥ अत्र छन्दःशब्देन प्राकृतच्छन्दो गाथादि गृह्यते । ततश्च छन्दोवशात् तत्र लघुत्वमृते छन्दोभङ्गापत्तेः । दीर्घपराः आकारादिदीर्घत्रयपराश्चत्वारो वर्णा गुरवोपि लघवो भवन्ति । के ते इत्याह-एओ इहि बिंदू विअ एकारः ओकारः इंकारः हिंकारश्च, तथा रव्यञ्जनयुक्तो हादिः हव्यञ्जनयुक्तो ह्यादिः एतयोरपि पर्वो वर्णः। तत एते षडपि वर्णाः प्राकृतच्छन्दसि प्रायो गाथादौ लघुत्वं ब्रजन्तीति तात्पर्यार्थः ॥३॥ एतत् सोमकान्तं नाम छन्दः ॥ ४ ॥ वेदमितानिति पादे पादे चतुरो भगणान् स्थापयत ॥ ५॥ तुरंगमोश्वः । तस्य यदायुर्जीवितं तस्य समा वर्षा द्वात्रिंशद्वर्षाः तत्संख्या लघवो देयाः । तथा शशिनः कला १६ तावत्संख्या गुरवः कार्याः । चतुर्भिर्जगणैः पदविश्रामः पदविरतिर्भवति । गुल्ह इति गोसलाख्यः कविः कथयति ।। ६ ॥ लघवश्च द्वात्रिंशत् । अत्र थकारः पादपूरणार्थः ॥ ७ ॥ तह तथा त्रयस्त्रयो नगणाः पदे पदे स्थाप्याः। यत्र ईदृशं लक्षणं तद् बहुलं नाम च्छन्दः भणहु कथयत ।। ८ ॥ ३.४ जुत्तिपुन्वो B; जुत्तपुव्वा D; हुत्तपुव्वो A. ४.२ युत्तो BC; ३ पाढिज्जतो D. ५.४ चउस्सठि A%; चउसहि CD; वषाणहु B. ६.३ जगणिहि D. ७.१ इय D; ७.२ दुई AD.
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy