SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सवृत्तिकः कविदर्पणः रूपकस्य यस्य कस्यापि च्छन्दसः कलाः संख्यायन्ते ततस्ताभ्यस्तस्यैव रूपकस्य गुरवः पात्यन्ते चेद्वर्णसंख्या । वर्णाश्चेदुज्झ्यन्ते गुरुसंख्या । द्विगुणीकृत्य गुरवोपनीयन्ते चेल्लघुसंख्या स्यात् । यथास्यामेव गाथायां सप्तपञ्चाशन्मात्राभ्यः सप्तदशगुरुव्यपगमे चत्वारिंशद्वर्णाः । वर्णात्यये सप्तदश गुरवः । द्विगुणितैर्गुरुभिश्चतुस्त्रिंशत्संख्यैः पातितैस्त्रयोविंशतिर्लघव इति ॥ ११ ॥ [इति ] कविदर्पणवृत्तौ पञ्चमोद्देशः । ६६
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy