SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प० १-११] सवृत्तिकः कविदर्पणः यत्रौजांहिषट्कलास्वाद्यालयोः परो गुरुः सा प्रोच्यते उदीच्यवृत्तिः प्राग्वदुदीज्यिका । एषा प्राग्वत् त्रिधा ॥ ५॥ तहा दुन्ह पायसंकरो। पुब्वच्छं(छ)दयाणं पवत्तयं ॥ ६ ॥ [तथा द्वयोः पादसंकरः । पूर्वच्छन्दसा प्रवृत्तकम् ॥ ६ ॥] तथा द्वयोः पूर्वच्छन्दसोः प्राच्यिकोदीयिकयोरहिसंकरः प्रवृत्तकं युजोर्मात्रात्रयाद्गुरुरयुजोस्त्वाद्यालघोर्गुरुरित्यर्थः । इदमपि प्राग्वत् त्रिधा ॥ ६॥ सवजुम्मपयजावरंतिया ॥ ७ ॥ [सर्वयुग्मपादजा अपरान्तिका ॥ ७ ॥] सर्वेषां वैतालीयौपच्छन्दसकापातलिकातत्प्रायिकाछन्दसां समपादैर्जनिता अपरान्तिका ॥७॥ अजुम्मजा चारुहासिणी ॥ ८ ॥ [अयुग्मजा चारुहासिनी ॥ ८ ॥] वैतालीयौपच्छन्दसापातलिकातदुदीच्यकानां विषमांहिजा चारुहासिनी ॥ ८ ॥ असेसपायाइलप्परो। गुरू जहिं सा दाहिणंतिया ॥९॥ [अशेषपादादिलात्परः । गुरुयंत्र सा दक्षिणान्तिका ॥ ९॥] अशेषाणां वैतालीयादीनां यथासंभवं सर्वेष्वंहिष्वाद्यालयोः परो गुरुयंत्र सा दा(द)क्षिणान्तिका । ॥९॥ उभयच्छन्दःप्रकरणम् । जं विसमक्खरचरणं ऊणाहियचरणयं व रूवयं ॥ तिविहे छंदमि इमंमि जयदेवाईहि न भणियं । तं सव्वंपि नेयं गाहानामं वियडेहिं ॥ १० ॥ [यद्विषमाक्षरचरणं ऊनाधिकचरणं वा रूपकम् । त्रिविधे छन्दसि अस्मिजयदेवादिमिर्न भणितम् । तत्सर्वमपि ज्ञेयं गाथानाम विदग्धैः ॥ १० ॥] यद्विषमाक्षरांहि न्यूनाधिकाहिकं वा रूपकं मात्रावोभयरूपे त्रिविधे च्छन्दस्यास्मन् जयदेवाचै!क्तं तत्सर्वमपि गाथाख्यं विदग्धैमिम् ॥१०॥ छन्दसां वर्णगुरुलघुसंख्यानयनकरणमाह गुरुवज्जियाहिं अक्खरसंखा वन्नुज्झियाहिं गुरुसंखा । दुगुणियगुरुरहियाहिं लहुसंखा रूवयकलाहिं ॥ ११ ॥ [गुरुवर्जिताभिरक्षरसंख्या वर्णोज्झितामिर्गुरुसंख्या। द्विगुणितगुरुरहिताभिलघुसंख्या रूपककलाभिः ॥ ११ ॥]
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy