SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५४ ] वृत्तमुक्तावल्याम् मालिनी नगणयुगलमादौ वक्रयुग्मं रयुग्मं तदनु कलय वक्र तोषयन्भूमिशक्रम् । प्रतिचरणनियम्यं वृत्तमेतत्सुरम्यं गुणिगणमुखगेयं मालिनीनाम धेयम् ।। २०८ ॥ यथा-यदसिविलसितौघेरासुरं सर्गमस्तं गतमवनितलान्तर्वीक्ष्य सेन्द्राः सुरौघाः ।। प्रसभमवतरीतुं व्योमत: कामयन्ते ___स जयति जयसिंहो मानवंशप्रदीपः ॥ २०६।। शरभच्छन्द: भुवनगणितलघुमधुरिमकलितं चरमविधृतगुरुसमधिकललितम् । तदिह शरभ इति सुविदितरचनं जयति सततसुखसमुदयसचनम् ॥२१०॥ यथा-सूसमरवसदसि विदलितधिषणं सुसमरवसदसिविदलितधिषणम् । अधिनवमहमिह वरभवकन्तं अधिनवमहमिह वरभवकन्तम् ।।२११॥ अथ नराचच्छन्दःलघुर्गुरुर्यदि क्रमेण धीयतेऽष्टवारकं " तदेह वृत्तमुत्तमं विभाति चित्तहारकम् । नराच इत्यमन्दनामसङ्गतं विराजितं फणीन्द्रवक्त्रभाषितं कवीन्द्रहृत्सभाजितम् ।। २१२ ॥ यथा-करीन्द्रकुम्भसम्पदामशेषभावतस्करी प्रभूतशातकुम्भकुम्भसम्भ्रमैकसुन्दरौ। उदारहारभारभातरङ्गिणीविहङ्गमौ विराजतः समौ तव स्तनौ सदैकसङ्गमौ ।। २१३ ।। यथा वाललाटवेदिकान्तिकस्थिताक्षिकुण्ड विस्फुरत् प्रचण्डपावकावलीहुतासुरप्रपञ्चकम् । समस्तलोकमङ्गलप्रसङ्गदिव्यदीक्षितं त्रयीनिरूढलक्षणं तमेव देवमाश्रये ॥ २१४ ।। अथ नीलच्छन्दःअत्र भपञ्चकमन्तविराजितवक्रयुतं षोडशवर्णसभाजितसुन्दरशब्दरुतम् । तत्कविनायकमोदविधायकमजुतरं नीलमिति स्फुटनामसुवृत्तमवेहि पदम् ॥ २१५ ।।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy