SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ३६ ] वृत्तमुक्तावल्याम् यथा वा क्वचिदपि धृतमन्दर सुखितपुरन्दर गुणगणकन्दर वीर क्वचिदपि भूधारण वारणतारण शोकनिवारणधीर । क्वचिदमितविरोचनसुतमदमोचन रघुकुलरोचनहीर जय राम सदा जितलोकसभाजित कनकविराजितचीर ।। ६६ ॥ अथ चतुर्वचनं नामच्छन्द: यस्याऽसमयोश्चरणयोः षोडश कलाः, समयोश्चतुर्दश, तच्चतुर्वचनम् । यथा-(जय) जगदुज्जागरमधुरिमसागर नवनागर रसकेलिनिधे । । जय रघुनन्दन जगदानन्दन निरवधिवन्दन शीलनिधे ।। ६७ ।। ... इति श्रीलङ्गकुलजलधिकौस्तुभायमान-श्रीजयसिंहमहाराजाधिराजसंमान्यमानकविकलानिधिश्रीकृष्णभट्टविरचितछन्दोमुक्तावल्यां द्वितीयो गुम्फः । अथ तृतीयो गुम्फः गुरुचरणौ फणिराज गणनाथं च प्रणम्य शतकृत्वः । मूलानुसारिकथया प्रथयामो वर्णवृत्तानि ॥ १ ॥ श्री छन्दः सा श्रीः । यो गः ॥ १ ॥ यथा-श्रीर्मे सा स्तात् ।। २॥ मधुवृत्तम् युग लघु, भए। मधु ॥ ३ ॥ यथा-कुरु शिव, शुभमिह ।। ४ ।। कामच्छन्दः द्वौ गौ यौ तौ कामो वृत्तम् ।। ५ यथा-वन्दे रामं रुच्या वामम् ।।६।। अथ सारच्छन्द:- ग्लौ नु धेहि सारमेहि ॥७॥ यथा-राम राम, धेहि धाम ।। ८॥
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy