SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुम्फ यथा-मलत रकमल मुख- यमलतरुश मलहरलसितसित हसितदलितहिम किरणनामदम् । भजत करकलितरसचलितमृदुचलितरवललितसुखफलितगलितगतिमुरलिकानदम् ।। २८ ।। - श्रथ शिखा यस्याः पूर्वार्द्ध चतुर्विंशतिर्लघवस्ततो जगणः, उत्तरार्द्धेऽष्टाविंशतिर्लधवस्ततो जगणः सा शिखा । [ २६ यथा-मदनमदकदन सुखसदन निजवदनरुचिविलसितनिकुञ्ज | अमृतभरभरणकर सुखदतरसलिलधर जय जय मधुरगुणपुञ्ज || २६ ।। अथ माला यस्याः पूर्वार्द्ध षट्त्रिंशल्लघवस्ततो रगणस्ततो गुरुद्वयम् । उत्तरार्द्धन्तु गाथोत्तरार्द्धमेव सा माला । तव गिरिधरण विषमविरहजरुजि किमपि वधिक इह कलयति रतिपतिरतिशयवेदनाभारम् । तदुपरि शशी विधत्ते ज्वरमुज्ज्वलचन्द्रिकाकारम् || ३० ॥ अथ चुलियाला द्विपथोपरि सुखकारणं गणं पञ्चकलमेकमिहाऽऽनय । तञ्च्चुलियालावृत्तमिति दलयुगले सविवेक वितानय ।। ३१ ।। यथा-वृन्दावनघनकुञ्जगृहकलित केलिकमनीयकलाधर । जय जय सुन्दररसिकवर विकचकञ्जरमणीयकुलाधर ।। ३२ ।। अथ सौराष्ट्रम् - द्विपथावृत्तमशेषमुच्चर कृतविपरीतगति । मानय वृत्तविशेषमिह सौराष्ट्रमुदारयति ॥ ३३॥ थथा - मोहित गोकुलदार निगमसार सुन्दरचरित । जय जय नन्दकुमार नित्यमलौकिकगुणभरित ॥ ३४ ॥ अथ हाकलिवृत्तम् — कलय चतुर्दशकलकलितं हाकलिवृत्तमिदं ललितम् । सगणभगणलघुवर्णमितं विलसदेकगुरुयुतममितम् ।। ३५ ।।
SR No.023459
Book TitleVruttamuktavali
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1963
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy