SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [चतुर्थो नियमः गाहा तह अ विरामे दीसइ पसअच्छि तो विआणेज । अं(सं)गअ णाम इमं मत्तावित्ताण मज्झम्मि ॥६५॥ गाहा अणंतरवत्थुअसहिआ संगअं ॥ [संगतकं] । गाथा तथैव विरामे दृश्य[ते] प्रसृताक्षि ततो विजानीहि । संगतकं नामैतत् मात्रावृत्तानां मध्ये ॥ ६५ ॥ चामरश्च ता(भा)वश्च तयोः प्रथमं युगम् । पश्चात् हारयो रवि(पि) युगं यदि दृश्यते मौक्तिकं चानन्तरं पश्चाच्छब्दयुगं छाते तन्वि पादचतुष्टयविरामे गाथा दृश्यते यदि च ततः संगताख्यमेतन्मात्रावृत्तानां मध्ये वृत्तं जानीहि ॥६५॥ विसम इति । विसमम्मि पिए तिण्णि गआ चामरअं च विरामए ट्ठिअं। दि(दो) तुरआ चावं च समे बिंदुतिलए धअं च पाअए ॥६६॥ [बिन्दुतिलकं] । विषमे प्रिये त्रयो रा(ग)जाः चामरं च विरामे स्थितम् । द्वौ तुरगौ चापश्च समे बिन्दुतिलके ध्वजश्च पादे ॥ ६६ ॥ बिन्दुतिलकश्च(स्य) विषमपादे चतुर्मात्रास्त्रयो गुरो(रु)श्चेति भवति । समे तु द्वौ चतुर्मात्रौ पश्चात्पञ्चमात्रस्ततो ध्वज इति भवति ॥६६॥ पढम इति । पढमं द[६]ए होइ तुरंग अंसें बीअं च ग तइअं सदणं च । विहआहिवई चामेरअं च पाए वी[थि]त्ति ई(इ)मं जाणसु च्छंदअम्मि ॥ ६७ ॥ [बीथी] । प्रथमं दयिते भवति.तुरगः एतस्य द्वितीयश्च गजस्तृतीयः स्यन्दनश्च । विहगाधिपतिर्विषधरश्च पादे वीथीत्येतजानीहि छन्दसि ॥ ६७ ॥ एतद् वीथ्याख्यं वृत्तं जानीहि यस्य चतुर्मात्रच(त्र)यस्यान्ते मध्यर्लंघुश्चतुर्थगुरुर्वा भवति गुरुश्च ॥ ६७॥ दीसइ इति । १ प्रसृत्यक्षि B; प्रवृत्यक्षि A. २ छंदयुगं AB. ३ Both A & B add वस्तुकोदाहरणं. ४ अस्स Com. ५ Does the Com. read विहआहिव विसहर व गरुअ अ पाए ? ६ The translation should be चामरं च for विषधरश्च. The alternative Gana विषधर IIIS seems to be suggested by the Commentator and the words विषधरश्च here (in the place of चामरं च) and चतुर्थलघु(गुरु) in the explanation appear to be added by him by way of gloss. ७ मध्यगुरुश्चतुर्थलधुर्वा AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy