SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पद्यानि ५९-६४] सटीको वृत्तजातिसमुच्चयः ____ रसश्च [नूपुरं च] भावश्च मणिश्च ते रसनूपुरभावमणयः तेषां ययुगं द्विरावृत्तिः अस्मिन् स्थिते सति नियमेन रूपयुगं मणिसहितं नियुड्क्ष्व पञ्च करा इत्यर्थः ॥ ६१ ॥ तुरअ इति । तुरअरहंगवाणए चलणं च सआ ताण पुरिल्लअं कुण णेउरं छउए । सहिअअमणसुहावए महुरक्खरए कुमुअअपाअए मुद्धिए सोहणए ॥ ६२ ॥ [कुमुदकं । तुरगरथाङ्गबाणान् चरणं च सदा तेषां पौरस्त्यं कुरु नूपुरं छाते।। सहृदय[म]नःसुखावहं(हे) मधुराक्षर(रे) कुमुदकपादे मुग्धे शोभने ॥ ६२ ॥ तुरंगमश्च रथाङ्गे(ङ्ग) च बाणश्च तान्प्रथमं कुरु । पश्चाच्चरणमादिगुरुं कुरु । तेषां पौरस्त्यं पुरोवर्ति । छाते तन्वि । स्पष्टमन्यत् ॥ ६२ ॥ तिण्णि इति । तिण्णि रहाई ठवप्पिणु बे गअ णिहणई कण्णु । ए उप्फुल्लअलक्खण पच्छद्धेवि ण अण्णु ॥ ६३॥ [उत्फुल्लकं] । त्रीन् रथान् स्थापयित्वा द्वौ गजौ निधने कर्णम् । इत्युत्फुल्लके लक्षणं पश्चार्धेऽपि नान्यत् ॥ ६३ ॥ रथत्रयं स्थापयित्वा पश्चात् गजद्वयं कर्णं च स्था]पयेति शेषः । एतदुत्फुल्लके पश्चार्धेऽपि लक्षणम् । अत्रापि द्विपथकवद्यतिविधानम् ॥ ६३ ॥ [चामर इति । चामरभावजुअं हाराण जुअं च पिए दीसइ मुत्तिअआ रूवाण जुअं च सआ। हारविहूसिअअं सद्दाण जुअं छउए अ(ओति णिओइअ पाए जइ णेउरअ(आ) ॥ ६४॥ मत्तागणवण्णसमं असक्कीरी (अस्सकंता ?) ॥ चामरभावयुगे(ग) हारयोर्युगं च प्रिये दृश्यते मौक्तिक रूपयोर्युगं सैदा। हारविभूषितं शब्दयोयुगं छाते अन्ते नियोजितं पादे यदि नूपुरंम् ॥ ६४ ॥ अस्यैवार्थ च गाथामाह-गाहा इति । १ मुग्धे कुरु शोभने AB. २ विलक्षणं A; विलक्षणं B. ३ Between मौक्तिकं and रूपयो; both A and B add रूपप्रसाधनशोभितं रस. ४ दस AB. ५ वियोजिते AB. ६ नपरं B; नपुरं A.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy