SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ वद- धातोस्सन ' वद- धातोर्यङ्वद- धातोर्थङ, लुक् - वी- गतिव्याप्ति प्रजनकात्य सनखानदनेषु-लट् तिङन्तार्णव तरणिः - धकारादिपरस्मैपदानि । ५ विवदिषति वावद्यते - अवावदिष्ट अवावदिष्यत् घावदीति - वावत्ति अवावदीत् प्रवादयत् प्र. ए. वेति-वीत: - वियन्ति - वेपिलिट् लुद लट् लाद लङ् विधिलिङ प्र. ए. विवाय वेता वेष्यति वेतु-वीतात् श्रवेत् वीयात् लु लड़ आशीर्लिङ् प्र. ए. वियात्वीयास्तां अत्रकारोपधात्वंतरंप्रश्लिष्यते - एति - ईतः - इयन्ति-ईयात् - वैषीत् वेष्यत् शेषंलाधातुवत् वा-गति गंधनयो: वच - परिभाषणे - प्र. ए. उवाच विद-ज्ञाने द्वि ब. प्र. ए. वक्ति-अयमन्ति परोनप्रयुज्यते - झिपरइत्यपरे लिट् लुट् वक्ता लट् लट् आशीर्लिङ उच्यात् प्र. वेद-वेत्ति विदतुः - वित्तः विदुः - विदन्ति लिट् प्र. ए. विवेद - विदांचकार म. लख लट् लोट् वक्ष्यति वक्तु-वक्तात् प्रवक् लुङ् अवोचत् लट् म. लड़ अवक्ष्यत् वेथ्य - वेत्सि विदथुः - वित्युः विद-विथ्य लुट् लट् वेदिता वेदिष्यति लोट्- रूपांतरं उ. वेद-बेि विद्व-विध्वः विद्व - विध्मः लोट् म. वेत्तु - वित्तात् विद्धि म. विधांकुरु तात् विधांकुरुतं विधांकुरुत प्र. ए. विधांकरोतु -विधांकुरुतात् द्विविधांकुरुतां ब. विधांकुर्वन्तु लुड लड़ लड. लिङ् प्र. ए. वेत्-वेः विद्यात् श्रवेदीत् अवेदिष्यत् अवशिष्टान्यानि द्वि. विद्यातां प्रशोर्लिङ, विद्यास्तां लिङ वच्यात् उ. विधांकरवाणि विधांकरवाव विधांकरवाम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy