SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५० iivatio द्वि. तिङन्तार्थवतरणि: - वकारादिपरस्मैपदानि । विधिलिङ a - a audi-arti :- वरन् प्र. ए. ऊयात् - वासीष्ट द्वि. ऊयास्तां - वासीयास्तां ब. ऊयासुः - वासेरन् iv chootos. प्र. ब. लट् ध्येय-संवरणेप्र. ए. व्ययति व्यासीत् म. वयेः- वयेथाः वयतं - वयेयाथां वयेत - वयध्वं वद धातोर्णिच लद प्र. ए. वायति श्राशीर्लिङ लुङ प्र. म. अवासी::- अवास्थाः ए. वासीत्- - प्रवास्त द्वि· वासिष्टां प्रवासातां प्रवासिष्टं प्रवासाथां प्रवासिस्व-प्रवास्वहि व. वासिषुः- प्रवासत अवासिष्ट अवाध्वं अवासिस्म - वास्महि अवास्यत्-अवास्यत - अवास्यतां अवास्यन्- अवास्यन्त वास्येतां वद व्यक्तायांचि लट् प्र. ए. वदति उदद्यात् म. ऊया :- वासीष्टाः ऊयासं-वासीय ऊयास्तं - वासीयास्यां ऊयास्व-वासीर्वाह ऊयास्त-वासी ऊयास्म - वासीमह लुङ उत्तम अवास्यं - अवास्ये उ. ari-ara ara - aas वयेम-वयेमहि अवास्याव - श्रवास्यावहि अवास्याम-श्रवास्यामहि उ. म. अवास्य- अवास्यथाः अवास्यतं - अवास्येथां अवास्यत अवास्यध्वं उ. वासिषं प्रवासि लिट् विव्याय-विव्ये - व्याता - वीयात् - व्यासीष्ट अव्यास्त व्यास्तां उवाद ऊदतुः उर्वादथ- वदिता प्रवादीत् अवदिष्यत् वीवदत् खर वादयिष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy