SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ लोट् ५०८ तिङन्तार्णवतरणिः-लकारादयात्ममेपदानि । लुपल-छेदने- लुंपते-लुंपति- अलुपत्-अलुप्त लिप-उपदेहे- लिंपते- लिंपति- लेप्ता-लेप्स्यते-लेस्यति __ अलिफ्त- अलिप्त-सअलिपतलञ्-भेदने-श्ना- लद प्र• ए• लुनीते-लुनाति ललते-लुलाव लोलिता प्र. ए. लोविष्यते-लोविति लुनीतां-लुनातुलल-हिंसायां-स्वार्थणिच् लद प्र• ए• लालयते अलीललत लक्ष-पालोचने- लद लुई लुङ प्र• ए. लतयते अलेलतत अललयिष्यत लस-सिल्पयोगे- लट् लिट् लुद प्र. ए. लासयते लासयांचवे लायिता लासयिष्यते लग-प्रास्वादने- लागयते लोद लागयतां रघ-रंगेत्यन्येलिगि-चित्रकरणे लट्- लिंगयते लुङ् अलिलिंगीत सुट-भाषार्थः लोटयते लुङ, अनलुटत जि-भावार्थ:- लद लिद प्र• ए• लुंजयते लुंजयांचने लुर्जायता लसि-भाषार्थः- लट् लुट् लोट् . लड़ प्र. ए. लंसयते लयिष्यते लंसयतां अलंसयत लोक-भाषार्थः- लद विधिलिङ् श्राशीर्लिद लुङ, प्र. ए. लोकयते लोकयेत लोकयिषीष्ट अनुलोकत लोच-भाषार्थः लट् प्र. ए. लोचयते अलोचयिष्यत लनि-भाषार्थ:- लट् लिद प्र. ए. लंजयते- संजयांचक्रे लंयिता लंयिष्यते लघि-भाषार्थ:- लट् लोद प्र. ए. लंघयते लंयिष्यते लंघयतां लडि-भाषार्थी- लद लङ, लिङ, पाशीलिङ म. ए. लंडयते अलंडयत लंडयेत लंडयिषीष्ट ली-द्रधीकरणे- लीनयते- लाययते लज-प्रकाशने- लजयते-- लजित्येके-लंजयते खट
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy