SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-लकाराव्यात्मनेदानि । ५०७ लटर द्वि. अलंघिष्येतां अघिष्येयां अलंघिष्यावहे ब. अलंघिष्यन्त अलंघिष्यध्वं अलंघिष्यामहे लधि-धातोहंतुणिच् लट् लुङ प्र. ए. लंघयते अलिलंघत अलंर्घायष्यत लधि-धातोस्सन लिघिषते अलिनंधिषिष्ट अलिलंधिषिष्यत लोध-धातार्यद लालंघ्यते- अलालंघिष्ट- अलालंघिष्यत लधि-धातोर्यड लुक लद। प्र• ए. लालंघीति-लालंक्ति अलालंघीत् अलालंघिष्यत् लधि-गत्यर्थः- लंघते- शेषपर्ववत् लाथ-सामर्थ्य- लाघते शेषरावृधातुवत् लोत्र-दर्शने- लोचते शेषंलाकृधातुवत् लोभ-संघाते- लोष्ठते- शेषंगोष्टधातुवत् लेए-गती- लेपते शेषरेपधातुवत् लबि-शब्दे- लंबते शेषंधिधातुवत् लभि-शब्दे- लभते शेषंपूर्ववत् लय-गतो- लयते शेषरयधातुवत् लुट-उपघाते . लोटते शेषंस्टधातुवत् लुठ-उपघाते- लाठते शेष पर्ववत् लष-कांती- लषते शेषंलयधातुवत् हु लभष-प्राप्ती- लभते शेषंरभधातुवत् लोष्ट-संघाते- लद लिद लुट् प्र. ए. लोष्टते लुलोष्ट लोष्टिता लोष्टिष्यते लोष्टतां लड विधिलिङ प्राशोर्लिङ् लु प्र. ए. अलोष्टत लोष्टेत लाष्टिषीष्ट अलाष्टिष्ट अलोष्टिष्यत लीड-श्लेषणे-श्यन् लट् लिट् प्र. ए. लीयते लिल्ये लेष्यते- लास्यते लिश-अल्पीभावे- लट् __प्र. ए. लिश्यते लेष्टा- लियते-लितीष्ट अलिखता अलितातां बो-लजी-ब्रीडायां-शः लजते लेजे- अजिष्ट यो लस्जी-बीडायां- लजते- ललन्जे-लज्जियते लोट
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy