SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ लिद युयुगुः तिङन्तार्णक्तरणिः-यकादिपरस्मैपदानि । ४९१ अथ यकारादिपरस्मैपदानि । युगि-वर्जने-शए- लट् .प्र. ए. युंगति युयंग युगिता द्वि. युंगतः युयुंगतुः युगितारी ब. युगन्ति युंगितारः । लट् लोद लक लिङ् प्र• ए.. युंगिति युगतु-युंगतात अयुंगत युंगेत द्विः युगिष्यतः प्राशीर्लिङ् ___ब. युंगियन्ति युंग्यात अगुंगीत अयुंगिष्यत युच्च-प्रमादे-युति-शेषंवुक्कधातुवत योद्र-ग- लट् लिट् लुट लट् प्र. ए. योटति युयौट योटिता योटियति यौटतु-तात लङलिङ, श्राशीलिङ लुङ, प्र. ए• अयोटत यौटेत योट्यात अयोटीत अयोटिष्यत् यज-देवपूजासंगतिकरणदानेषु- लद लोद लह यर्जास यजति यजतः यन्ति यजथः यजथ यजामि यजाव यजाम लिद म. इयाज इयष्ट-जिथ इयाज-यज ईजतुः नयुः जिव ईजिम यष्टां यष्टारी यष्टारः यष्टासि यष्टास्यः यष्टास्थ यष्टास्मि यष्टास्वः यष्टास्मः म. यास द्वि. ययति यत्यतः यस्यन्ति यत्ययः यत्वय ययामि यत्याव: यत्वामः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy