SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि: - मकारादिपरस्मैपदानि । मड-च लद लिट् लुङ. लड़ प्र. ए. मृड्नाति मृड्नातु - मृड्नीतात् अमृह्णात् मृड्णीयात् ४८० मुष - स्तेये लट् प्र. ए. मुष्णाति - मिदि-स्नेहने- स्वार्थणच्- लद प्र. ए. मिंदर्यात प्र. ए. लाद मिंदयतु-मिंदयतात् श्राशीर्लिङ् प्र. ए. मिंयात् मडि-भूषायां - हर्षेच लक्ष् लट् प्र. ए. मर्चयति लुद मोषिता मक्ष- म्लेच्छने मुस्त- संघाते लट् लोद प्र. ए. मुस्तर्यात मुस्तयतु-तात् मूर्ज-शब्दार्थ- लद प्र. ए. मूर्जयति ममर्च लट् प्र. ए. म्रतयति लिट् लुट् लृद मिंदयांचकार मिंदयिता मिंदयिष्यति लुङ. अमिंदत् मंडयति मूल- राहणे लट् लिट् लुद लट् प्र. ए. मूलयति मूलयांचकार मूलयता मूलयिष्यति - श्राशीर्लिङ माज्यात लिद मर्चयांचकार लाद- मर्चयमु - मर्चयतात् म्लेच्छ- श्रव्यक्तायांवाची- लद प्र. ए. म्लेच्छयति लुङ, अमेषीत् लङ. अम्रक्षयत् लड. श्रमिंदयत् लड् अमिंदयिष्यत् लुङ् श्रममात् लुङ अमेषिष्यत् लड़ लिङ् अमुस्तयत् मुस्तयेत् लुट् मर्चयिता लिङ, प्रक्षयेत् लिङ मिंदयेत् अमिम्लेच्छत् मृज- शौचालंकारयोः- मार्जयति- मार्जयांचकार कंड्वादि- मंतु अपराधे - मंतयति मेधा - आशुग्रहणे - मेधाति मगध-परिवेष्टने - मगध्यति राड प्रमार्जयिष्यत् लट् मर्चयिष्यति श्राशीलिंङ म्रत्यात् उड़ अम्लेच्छयिष्यत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy