SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ @ ४४८ तिङन्तार्णवतरणि:- पकाशयात्मनेपदानि । पिप्ये द्वि. पिप्याते पिप्यरे लुद प्र. प्र. ए. प्यायिता श्राशीर्लिङ् प्रुङ्धातोर्थङ पोतेसुङ्-गता लट् प्र. ए. प्रवते - प्येङ - वृद्धा लट् प्र. ए. लते सुङ,- धातोर्यङ लट् प्र. ए. पोलयते ङ - पवने -प्लेट् प्र. ए. पवते यह पोपूयते - लट् प्र. ए. प्यायते लिङ प्र. ए. प्यायेत पुपुल - पतिता डुपचल - पाके - पेचिता पपक्य लिट् लुङ प्र. ए. प्यायिषीष्ट अप्यायिष्ट अप्यायिष्यत पेवृ-निपातने– पेत्रते- शेषंतेपृधातुवत् प्लेवृ-सेवने- प्लेबते – शेषं पूर्ववत् प्रेष्ट-प्रयत्ने– प्रेषते – शेषं पूर्ववत् प्रिड-गतौ प्रेहते अवशिष्टान्यानि प्रथ—–प्रख्याने– प्रथते– शेषं पूर्ववत् प्रस - विस्तारे - प्रसते - शेषं पूर्ववत् प्राष्ट-पर्याप्ता- प्राधते मुङ्गता - अवशिष्टानिपूर्ववत् तुमच प्रावयति - प्रावयते यड़ लुक् पोप्रवीति - पोप्रोति म. लिट पुलुवे पिप्यषे लट् लोद प्यायिष्यते प्यायतां लङ पिप्याथे पिप्यिध्वे - पेचे-पक्ता- पक्षीष्ट • उ. पिप्ये पिविहे पिप्यिमहे लङ विधिलि आप्यायत प्यायेत -रक्त-अपक्षातां लुट पुप्रवत- अपुप्रवत् . ਹਿ सन लावयते पुलविषते - पुलविर्षात यङ् लुक्-लट् पोलीत पोलोति हेतुर्माणच् पावर्यात - पावयते लुक् यङ पोपवीति- पोपोति लिट् लड लुट् लद लोट् पप्ये प्याता प्यास्यते प्यायतां प्राप्यायत आशीर्लिङ प्यायिषीष्ट सन् fuaa लुङ अप्यायस्त लड़ अध्यायिष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy