SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ लिन्तावाताशि:-बाराव्यात्मनेपदानि । विधिलिक F. पर्वत पर्दयातां परन् पर्दथाः पर्दयाथां पर्दध्वं प्राशोलिक पहि पर्देहि पर्दिषीष्ट पर्दिषीयास्तां पर्दिषीरन पर्दिषीष्ठाः पर्दिषीयास्थां पर्दिषीध्वं पर्दिषीय पर्दिषीवहि पर्दिषीमहि अर्दिष्ट अर्दिष्ठाः अर्दिषि अर्दिषातां अपर्दिवाथां अपर्दिष्वहि अपर्दिषत अर्दिवं अार्दमहि बद अपर्दिष्यत अर्दिष्यथाः अर्दिष्ये द्विः अर्दिष्येतां अर्दिष्येथां अर्दिष्याहि अर्दिष्यन्त বিল अर्दिष्याहि पचि-विस्तारवचने- पंचते- शेषंकचिधावत् पिडि-संघाते- पिंडते- शेषचदिधातुवत् पडि-गती- पंडते- शेषपर्वषत् पण-व्यवहारे-स्तुतीच-पणते शेषंककधातुवत् पन-स्तुती- पनते- शेषंपूर्ववत् पय-गतो- . पयते- शेषंचयधातुवत् पूयो-विशरणेदुगंधेच- पयते- शेषंक योधातुवत् भोण्यायो-पद्धी लद प्यायते प्यायसे प्याये.. प्यायेते प्यायेथे प्यायावहे प्यायन्ते प्यायामहे . . .. प्यायध्ये
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy