SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ तिङन्तावतरणिः - नकारायात्मनेपदानि । विधिलिङ् श्राशीर्लिङ् लुङ प्र. ए. नाघेत नाधिषीष्ट अनाधिष्ट नाधृ-यन्त्रोपतापैश्वर्याशीष्टु - नाधते - शेषं पूर्ववत् नाधू - धातारा शिष्येवात्मनेपदं अन्यत्र नार्धाति-अवशिष्टानिपूर्ववस नट - नृतौ - नतावित्येके - गतावित्यन्ये- नटते प्र. ए. नेषेत यासु-शब्ठे येष्ट-भये लट् लिट् लुट् लट् लोट् लड़ निनेषे नेषिता नेषिष्यते नेषतां अनेषत आशीर्लिङ प्र. ए. नेपते विधिलिङ नेपिषीष्ट लट् प्र. ए. नासते - भावार्थ: लट् प्र. ए. नाडयते लोट् प्र. ए. नाडयतां लङ् निवास - श्राच्छादने लट् प्र. स. निवासयते मर्द - शब्द प्र. नर्दति प्र. ननर्द लुट् प्र. ए. नर्दिता श्राशीर्लिङ प्र. ए. नत् लड़ लिङ अनायत नाडयेत अनाडयिष्यत लिट् लुङ ननासे अनासिष्ट अथस्वार्थणिच् लिट् नाडयांच लुट् नर्दिष्यति लुङ् अनिवासयिष्यत निकेत - श्रावणे - निमंत्रणेच - निकेतयते अनीनिकेतत अनिकेतयिष्यत अथ नकारादिपरस्मैपदानि । लट् लुङ अनेषिष्ट म. नर्द लङ अनाधिष्यत-शेषंगाधृवत् लिट् निवासयांचक्रे लिट् म. नर्नार्दथ लुङ अनद लङ् अनषिष्यत लुट् नायता लड् अनासिष्यत लोद नर्दतु - नर्दतात् आशीर्लिङ लु नाडयिषीष्ट अनीनडत ४४१ खट् नाडयिष्यते लुड अनिनिवासित 8. नदीम उ. ननर्द लड् लिह नत् नर्वेत् खड़ अर्नार्दश्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy